Fundstellen

RCūM, 14, 200.1
  kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet /Kontext
RCūM, 3, 19.2
  vājivālāmbarānaddhatalā cālanikā parā //Kontext
RCūM, 5, 17.2
  aṣṭāṅgulamitā samyak vartulā cipaṭī tale //Kontext
RCūM, 5, 19.1
  tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /Kontext
RCūM, 5, 22.2
  sthālikāṃ cipaṭībhūtatalāntarliptapāradām //Kontext
RCūM, 5, 36.2
  tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //Kontext
RCūM, 5, 62.2
  cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ //Kontext
RCūM, 5, 124.1
  tale yā kūrparākārā kramād upari vistṛtā /Kontext
RCūM, 5, 126.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Kontext
RCūM, 5, 143.1
  dvādaśāṅgulakotsedhā sā budhne caturaṅgulā /Kontext
RCūM, 5, 154.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext