Fundstellen

RCūM, 10, 90.1
  ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /Kontext
RCūM, 10, 107.2
  liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ //Kontext
RCūM, 10, 123.2
  mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham //Kontext
RCūM, 14, 13.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //Kontext
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Kontext
RCūM, 15, 55.1
  aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /Kontext
RCūM, 3, 11.2
  śikhitrā govaraṃ caiva śarkarā ca sitopalā //Kontext
RCūM, 3, 20.2
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //Kontext
RCūM, 3, 20.2
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //Kontext
RCūM, 3, 20.2
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //Kontext
RCūM, 3, 20.2
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //Kontext
RCūM, 3, 21.1
  kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /Kontext
RCūM, 4, 39.1
  koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ /Kontext
RCūM, 4, 40.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
RCūM, 4, 40.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
RCūM, 4, 40.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
RCūM, 4, 40.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
RCūM, 4, 40.2
  kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam //Kontext
RCūM, 4, 40.2
  kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam //Kontext
RCūM, 4, 65.1
  śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu /Kontext
RCūM, 5, 11.2
  kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām //Kontext
RCūM, 5, 101.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Kontext
RCūM, 5, 102.1
  śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe /Kontext
RCūM, 5, 104.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /Kontext
RCūM, 5, 108.1
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /Kontext
RCūM, 5, 109.2
  vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //Kontext
RCūM, 5, 132.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /Kontext
RCūM, 5, 132.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Kontext
RCūM, 5, 137.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RCūM, 5, 140.1
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ /Kontext