Fundstellen

RRÅ, R.kh., 1, 4.1
  mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /Kontext
RRÅ, R.kh., 1, 6.1
  mantriṇāṃ mantrakhaṇḍe ca rasasiddhiḥ prajāyate /Kontext
RRÅ, R.kh., 1, 21.2
  tena siddhirna tatrāsti rase vātha rasāyane //Kontext
RRÅ, R.kh., 5, 16.2
  rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //Kontext
RRÅ, V.kh., 1, 12.1
  śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /Kontext
RRÅ, V.kh., 1, 17.1
  ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /Kontext
RRÅ, V.kh., 1, 38.2
  evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //Kontext
RRÅ, V.kh., 1, 43.2
  kākinīśaktisaṃyuktaṃ rasasiddhiparāyaṇam //Kontext
RRÅ, V.kh., 1, 75.1
  nāsau siddhimavāpnoti yatnakoṭiśatairapi /Kontext
RRÅ, V.kh., 12, 1.2
  tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //Kontext
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Kontext
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Kontext
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Kontext
RRÅ, V.kh., 19, 139.3
  tathaivātra prakartavyaṃ siddhirbhavati nānyathā //Kontext
RRÅ, V.kh., 2, 54.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RRÅ, V.kh., 20, 137.1
  taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /Kontext
RRÅ, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Kontext
RRÅ, V.kh., 3, 128.2
  pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //Kontext
RRÅ, V.kh., 4, 163.2
  deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //Kontext