Fundstellen

RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Kontext
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Kontext
RājNigh, 13, 183.2
  viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //Kontext
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Kontext