Fundstellen

Ã…K, 1, 25, 12.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Kontext
Ã…K, 1, 25, 12.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
Ã…K, 1, 25, 82.1
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /Kontext
Ã…K, 1, 25, 83.2
  mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam //Kontext
Ã…K, 1, 25, 105.1
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā /Kontext
Ã…K, 1, 25, 109.1
  suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /Kontext
Ã…K, 1, 25, 115.1
  guṇaprabhāvajananau śīghravyāptikarau tathā //Kontext
Ã…K, 1, 25, 115.1
  guṇaprabhāvajananau śīghravyāptikarau tathā //Kontext
Ã…K, 1, 26, 16.2
  tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam //Kontext
Ã…K, 1, 26, 228.1
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /Kontext
Ã…K, 2, 1, 335.2
  sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //Kontext
BhPr, 1, 8, 11.2
  hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /Kontext
BhPr, 1, 8, 12.2
  asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Kontext
BhPr, 1, 8, 40.1
  gurutā dṛḍhatotkledaḥ dāhakāritā /Kontext
BhPr, 1, 8, 43.1
  ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /Kontext
BhPr, 1, 8, 44.1
  jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam /Kontext
BhPr, 1, 8, 77.3
  bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //Kontext
BhPr, 1, 8, 92.1
  yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ /Kontext
BhPr, 1, 8, 119.1
  ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /Kontext
BhPr, 1, 8, 120.1
  golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /Kontext
BhPr, 1, 8, 123.2
  dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //Kontext
BhPr, 1, 8, 126.2
  hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //Kontext
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Kontext
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Kontext
BhPr, 1, 8, 142.2
  nihanti śvitravīsarpān yonisaṅkocakāriṇī //Kontext
BhPr, 1, 8, 159.4
  jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt //Kontext
BhPr, 1, 8, 163.1
  kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /Kontext
BhPr, 1, 8, 170.1
  rasāyane mato vipraḥ sarvasiddhipradāyakaḥ /Kontext
BhPr, 1, 8, 171.1
  vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /Kontext
BhPr, 1, 8, 171.1
  vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /Kontext
BhPr, 1, 8, 174.2
  teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //Kontext
BhPr, 1, 8, 184.4
  mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //Kontext
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Kontext
BhPr, 1, 8, 194.2
  mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //Kontext
BhPr, 1, 8, 202.2
  āgneyaṃ vātakaphahṛdyogavāhi madāvaham //Kontext
BhPr, 2, 3, 5.2
  asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Kontext
BhPr, 2, 3, 19.1
  pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /Kontext
BhPr, 2, 3, 19.2
  hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /Kontext
BhPr, 2, 3, 89.1
  khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /Kontext
BhPr, 2, 3, 127.2
  bhagnasandhānajanano vraṇaśodhanaropaṇaḥ //Kontext
BhPr, 2, 3, 196.1
  pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /Kontext
BhPr, 2, 3, 197.1
  smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /Kontext
BhPr, 2, 3, 219.1
  aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt /Kontext
BhPr, 2, 3, 253.2
  āgneyaṃ vātakaphahṛdyogavāhi madāvaham //Kontext
KaiNigh, 2, 5.2
  ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet //Kontext
KaiNigh, 2, 5.2
  ojaskaraṃ sthairyakaraṃ vāgviśuddhikaraṃ jayet //Kontext
KaiNigh, 2, 30.2
  abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt //Kontext
KaiNigh, 2, 68.2
  bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit //Kontext
KaiNigh, 2, 125.1
  dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ /Kontext
KaiNigh, 2, 128.1
  ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt /Kontext
KaiNigh, 2, 129.2
  prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt //Kontext
KaiNigh, 2, 145.2
  pramehanāśakṛcchardirogaghno rājavartakaḥ //Kontext
MPālNigh, 4, 4.1
  kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit /Kontext
MPālNigh, 4, 20.2
  kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //Kontext
MPālNigh, 4, 36.2
  bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //Kontext
RAdhy, 1, 28.2
  daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //Kontext
RAdhy, 1, 29.1
  sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ /Kontext
RAdhy, 1, 477.2
  bhāvi bhūtaṃ vartamānaṃ sadyaḥ pratyayakārakam //Kontext
RAdhy, 1, 478.1
  guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ /Kontext
RArṇ, 1, 33.3
  anugrahakaraṃ dhyānaṃ lokānāmupakārakam //Kontext
RArṇ, 1, 46.2
  bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //Kontext
RArṇ, 12, 1.2
  oṣadhī kīdṛśī nātha rasamūrchākarī śubhā /Kontext
RArṇ, 12, 105.0
  śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //Kontext
RArṇ, 12, 105.0
  śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //Kontext
RArṇ, 12, 112.1
  athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /Kontext
RArṇ, 12, 149.1
  dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /Kontext
RArṇ, 12, 166.1
  kṣīrakandavidhiṃ vakṣye sarvasiddhikaraṃ param /Kontext
RArṇ, 12, 225.2
  dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //Kontext
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Kontext
RArṇ, 13, 5.2
  vasudehakaro devi sāmānyo hi bhavedayam //Kontext
RArṇ, 13, 6.0
  grāsahīnastu yo baddho divyasiddhikaro bhavet //Kontext
RArṇ, 14, 142.1
  hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /Kontext
RArṇ, 15, 205.2
  evaṃ saṃrañjitaḥ sūtaḥ śarīradhanakṛd bhavet //Kontext
RArṇ, 17, 127.2
  mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //Kontext
RArṇ, 17, 130.2
  sitārkapattratoyena puṭo varṇaprado bhavet //Kontext
RArṇ, 17, 133.2
  saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //Kontext
RArṇ, 17, 151.2
  taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //Kontext
RArṇ, 5, 20.3
  indurī devadeveśi rasabandhakarāḥ priye //Kontext
RArṇ, 5, 43.2
  viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ //Kontext
RArṇ, 6, 7.1
  kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam /Kontext
RArṇ, 6, 7.1
  kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam /Kontext
RArṇ, 6, 55.1
  sūtalohasya vakṣyāmi saṃskāram atisaukhyadam /Kontext
RArṇ, 6, 71.2
  rasabandhakarāḥ śīghraṃ puṃvajrāḥ suravandite //Kontext
RArṇ, 6, 72.1
  śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ /Kontext
RArṇ, 6, 116.1
  sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /Kontext
RArṇ, 6, 116.2
  sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te //Kontext
RArṇ, 6, 128.1
  dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /Kontext
RArṇ, 7, 38.1
  rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /Kontext
RArṇ, 7, 44.2
  rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //Kontext
RājNigh, 13, 11.1
  svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /Kontext
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 22.2
  krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //Kontext
RājNigh, 13, 39.2
  rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ //Kontext
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Kontext
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Kontext
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Kontext
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RājNigh, 13, 47.1
  viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /Kontext
RājNigh, 13, 47.2
  kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike //Kontext
RājNigh, 13, 47.2
  kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike //Kontext
RājNigh, 13, 49.2
  bhūtāveśabhayonmādahāriṇī vaśyakāriṇī //Kontext
RājNigh, 13, 55.1
  bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /Kontext
RājNigh, 13, 69.1
  gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /Kontext
RājNigh, 13, 97.2
  rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param //Kontext
RājNigh, 13, 102.2
  viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam //Kontext
RājNigh, 13, 109.2
  pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //Kontext
RājNigh, 13, 110.2
  sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //Kontext
RājNigh, 13, 118.2
  mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //Kontext
RājNigh, 13, 141.2
  ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ //Kontext
RājNigh, 13, 154.2
  nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi //Kontext
RājNigh, 13, 155.2
  matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi //Kontext
RājNigh, 13, 159.2
  vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //Kontext
RājNigh, 13, 159.2
  vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //Kontext
RājNigh, 13, 164.2
  āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //Kontext
RājNigh, 13, 175.3
  nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //Kontext
RājNigh, 13, 191.2
  gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham //Kontext
RājNigh, 13, 204.2
  vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //Kontext
RājNigh, 13, 210.2
  śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //Kontext
RājNigh, 13, 210.2
  śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //Kontext
RCint, 3, 49.1
  gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /Kontext
RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Kontext
RCint, 3, 52.1
  hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /Kontext
RCint, 3, 144.2
  ito nyūnajīrṇasya pattralepārdhakāra eva //Kontext
RCint, 3, 187.2
  tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //Kontext
RCint, 4, 30.1
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam /Kontext
RCint, 5, 23.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RCint, 6, 71.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /Kontext
RCint, 6, 71.3
  gāṅgeyaṃ cātha rūpyaṃ ajarākāri mehāpahāri /Kontext
RCint, 6, 71.4
  kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ //Kontext
RCint, 6, 73.2
  āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ //Kontext
RCint, 6, 84.1
  āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /Kontext
RCint, 6, 84.1
  āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /Kontext
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Kontext
RCint, 7, 13.2
  taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam //Kontext
RCint, 7, 29.2
  sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet //Kontext
RCint, 7, 34.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //Kontext
RCint, 7, 88.2
  guṭī bhavati pītābhā varṇotkarṣavidhāyinī //Kontext
RCint, 7, 111.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Kontext
RCint, 7, 121.2
  vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //Kontext
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Kontext
RCint, 8, 24.2
  māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //Kontext
RCint, 8, 77.1
  sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /Kontext
RCint, 8, 79.2
  balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //Kontext
RCint, 8, 79.2
  balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //Kontext
RCint, 8, 80.1
  śarīralāghavakaramārogyaṃ puṣṭivardhanam /Kontext
RCint, 8, 80.2
  āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā //Kontext
RCint, 8, 81.1
  saśrīkaputrajananaṃ valīpalitanāśanam /Kontext
RCint, 8, 101.0
  raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā //Kontext
RCint, 8, 151.1
  trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /Kontext
RCint, 8, 160.1
  idam āpyāyakam idam atipittanud idameva kāntibalajananam /Kontext
RCint, 8, 176.1
  vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /Kontext
RCint, 8, 176.1
  vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /Kontext
RCint, 8, 231.1
  jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /Kontext
RCint, 8, 231.2
  medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //Kontext
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Kontext
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Kontext
RCint, 8, 239.2
  nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //Kontext
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RCint, 8, 250.2
  dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //Kontext
RCint, 8, 259.1
  vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam /Kontext
RCint, 8, 259.1
  vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam /Kontext
RCint, 8, 260.1
  dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /Kontext
RCint, 8, 272.2
  pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakārakam //Kontext
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 10, 63.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RCūM, 10, 74.2
  rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RCūM, 10, 81.1
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /Kontext
RCūM, 10, 84.2
  sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //Kontext
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Kontext
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Kontext
RCūM, 11, 52.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //Kontext
RCūM, 11, 67.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RCūM, 11, 91.2
  rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //Kontext
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RCūM, 12, 10.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RCūM, 12, 26.2
  sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //Kontext
RCūM, 12, 49.2
  niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //Kontext
RCūM, 12, 50.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Kontext
RCūM, 14, 15.1
  arilohena lohasya māraṇaṃ durguṇapradam /Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RCūM, 14, 38.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //Kontext
RCūM, 14, 69.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RCūM, 14, 69.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RCūM, 14, 79.2
  gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi //Kontext
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Kontext
RCūM, 14, 177.2
  bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Kontext
RCūM, 15, 4.2
  sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //Kontext
RCūM, 15, 32.2
  sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //Kontext
RCūM, 15, 32.2
  sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //Kontext
RCūM, 15, 45.2
  tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //Kontext
RCūM, 15, 60.2
  rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //Kontext
RCūM, 15, 71.2
  mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //Kontext
RCūM, 16, 1.1
  athāto jāraṇā puṇyā rasasiddhividhāyinī /Kontext
RCūM, 16, 15.2
  tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //Kontext
RCūM, 16, 78.2
  svarṇena sāritasūto yuvā siddhividhāyakaḥ //Kontext
RCūM, 16, 80.2
  taruṇo roganāśārthaṃ deharakṣākarastathā //Kontext
RCūM, 16, 83.1
  dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /Kontext
RCūM, 4, 14.2
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Kontext
RCūM, 4, 14.3
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
RCūM, 4, 82.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Kontext
RCūM, 4, 84.1
  mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam /Kontext
RCūM, 4, 105.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Kontext
RCūM, 4, 109.2
  suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //Kontext
RCūM, 4, 115.2
  guṇaprabhāvajananau śīghravyāptikarau tathā //Kontext
RCūM, 4, 115.2
  guṇaprabhāvajananau śīghravyāptikarau tathā //Kontext
RCūM, 5, 37.2
  sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam //Kontext
RCūM, 5, 152.2
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Kontext
RHT, 14, 8.1
  paścāddhemnā yojyaṃ rasabījaṃ sūtabandhakaram /Kontext
RHT, 14, 12.2
  dhmātaṃ gacchati khoṭaṃ hemayutaṃ sūtabandhakaram //Kontext
RHT, 17, 4.2
  mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt //Kontext
RHT, 18, 46.2
  puṃstvāderucchrāyaprado bhūtvā bhogāndatte //Kontext
RHT, 3, 20.1
  rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ /Kontext
RHT, 4, 16.2
  vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //Kontext
RHT, 5, 30.2
  sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ //Kontext
RHT, 5, 45.2
  yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //Kontext
RKDh, 1, 1, 150.2
  samākhyātaṃ rasācāryai rasasiddhapradāyakam //Kontext
RMañj, 1, 36.1
  sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /Kontext
RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Kontext
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Kontext
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Kontext
RMañj, 3, 34.1
  āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /Kontext
RMañj, 3, 34.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RMañj, 3, 34.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RMañj, 3, 54.2
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam //Kontext
RMañj, 3, 69.1
  aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt /Kontext
RMañj, 3, 70.2
  cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt //Kontext
RMañj, 3, 86.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Kontext
RMañj, 4, 20.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam //Kontext
RMañj, 5, 16.1
  vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci /Kontext
RMañj, 5, 16.2
  āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //Kontext
RMañj, 5, 23.2
  dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam /Kontext
RMañj, 5, 66.1
  āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā /Kontext
RMañj, 5, 66.1
  āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā /Kontext
RMañj, 6, 239.2
  lihed eraṇḍatailena hyanupānaṃ sukhāvaham //Kontext
RMañj, 6, 284.1
  medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān /Kontext
RMañj, 6, 284.1
  medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān /Kontext
RMañj, 6, 300.1
  rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /Kontext
RMañj, 6, 309.2
  anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ //Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Kontext
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Kontext
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Kontext
RMañj, 6, 313.2
  arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //Kontext
RMañj, 6, 314.1
  abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /Kontext
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RMañj, 6, 314.2
  vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //Kontext
RPSudh, 1, 4.1
  giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /Kontext
RPSudh, 1, 20.2
  pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //Kontext
RPSudh, 1, 21.2
  sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //Kontext
RPSudh, 1, 120.2
  mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //Kontext
RPSudh, 1, 130.2
  prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //Kontext
RPSudh, 1, 131.1
  no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet /Kontext
RPSudh, 1, 141.2
  etānyanyāni tailāni viddhi vedhakarāṇi ca //Kontext
RPSudh, 1, 142.0
  siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet //Kontext
RPSudh, 1, 161.2
  sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //Kontext
RPSudh, 1, 162.1
  yāvanmānena lohasya gadyāṇe vedhakṛdbhavet /Kontext
RPSudh, 2, 11.3
  dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā /Kontext
RPSudh, 2, 17.2
  dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param /Kontext
RPSudh, 2, 17.3
  vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam //Kontext
RPSudh, 2, 22.1
  sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ /Kontext
RPSudh, 2, 23.0
  sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //Kontext
RPSudh, 2, 70.2
  sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ //Kontext
RPSudh, 2, 76.2
  sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ //Kontext
RPSudh, 2, 84.2
  śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //Kontext
RPSudh, 2, 91.2
  mukham utpadyate samyak vīryastaṃbhakaro 'pyayam //Kontext
RPSudh, 3, 9.2
  yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /Kontext
RPSudh, 3, 12.1
  udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /Kontext
RPSudh, 3, 21.2
  sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //Kontext
RPSudh, 3, 21.2
  sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //Kontext
RPSudh, 3, 21.2
  sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //Kontext
RPSudh, 3, 22.1
  nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /Kontext
RPSudh, 3, 22.1
  nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /Kontext
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Kontext
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Kontext
RPSudh, 3, 34.2
  kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām //Kontext
RPSudh, 3, 35.0
  sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //Kontext
RPSudh, 3, 41.2
  bhavati sāratamā rasaparpaṭī sakalarogavighātakarī hi sā //Kontext
RPSudh, 4, 26.2
  sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //Kontext
RPSudh, 4, 32.2
  puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /Kontext
RPSudh, 4, 91.2
  baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam /Kontext
RPSudh, 4, 94.1
  baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam /Kontext
RPSudh, 4, 101.1
  jāyate sarvakāryeṣu rogocchedakaraṃ sadā /Kontext
RPSudh, 4, 117.2
  kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //Kontext
RPSudh, 5, 27.2
  vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham //Kontext
RPSudh, 5, 28.1
  bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ /Kontext
RPSudh, 5, 63.2
  vegaprado vīryakartā prajñāvarṇau karoti hi //Kontext
RPSudh, 5, 64.2
  vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //Kontext
RPSudh, 6, 11.2
  yā lepitā śvetavastre raṅgabandhakarī hi sā //Kontext
RPSudh, 6, 28.2
  nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam //Kontext
RPSudh, 6, 64.1
  śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ /Kontext
RPSudh, 6, 88.1
  rasabaṃdhakaro bhedī tridoṣaśamanastathā /Kontext
RPSudh, 6, 90.2
  rasabandhakaraṃ samyak śmaśrurañjanakaṃ param //Kontext
RPSudh, 7, 2.1
  sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /Kontext
RPSudh, 7, 35.2
  rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt //Kontext
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Kontext
RPSudh, 7, 51.1
  raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam /Kontext
RPSudh, 7, 51.2
  pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //Kontext
RRÃ…, R.kh., 1, 8.1
  jarāmaraṇadāridryaroganāśakaromataḥ /Kontext
RRÃ…, R.kh., 1, 15.2
  alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //Kontext
RRÃ…, R.kh., 1, 23.1
  śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /Kontext
RRÃ…, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Kontext
RRÃ…, R.kh., 1, 24.1
  sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām /Kontext
RRÃ…, R.kh., 5, 9.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRÃ…, R.kh., 5, 16.2
  rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //Kontext
RRÃ…, R.kh., 5, 17.2
  dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //Kontext
RRÃ…, R.kh., 5, 17.2
  dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //Kontext
RRÃ…, R.kh., 5, 21.2
  śarīrakāntijanakā bhogadā vajrayoṣitaḥ //Kontext
RRÃ…, R.kh., 5, 21.2
  śarīrakāntijanakā bhogadā vajrayoṣitaḥ //Kontext
RRÃ…, R.kh., 6, 1.2
  ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //Kontext
RRÃ…, R.kh., 6, 4.1
  ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /Kontext
RRÃ…, R.kh., 7, 30.0
  rogopaśamakartāraḥ śodhanaṃ tena vakṣyate //Kontext
RRÃ…, R.kh., 8, 31.0
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Kontext
RRÃ…, R.kh., 8, 46.2
  bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt //Kontext
RRÃ…, R.kh., 8, 73.1
  pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /Kontext
RRÃ…, R.kh., 8, 73.2
  mehapāṇḍūdaravātakaphamṛtyukarau kila //Kontext
RRÃ…, R.kh., 9, 1.1
  aśuddhamamṛtaṃ lauham āyurhānirujākaram /Kontext
RRÃ…, R.kh., 9, 3.1
  kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam /Kontext
RRÃ…, V.kh., 10, 34.2
  tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //Kontext
RRÃ…, V.kh., 16, 10.2
  vyomavatkramayogena rasabandhakaraṃ bhavet //Kontext
RRÃ…, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Kontext
RRÃ…, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Kontext
RRÃ…, V.kh., 19, 127.3
  sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ //Kontext
RRÃ…, V.kh., 19, 133.2
  dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //Kontext
RRÃ…, V.kh., 19, 134.2
  dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //Kontext
RRÃ…, V.kh., 19, 135.2
  yasminkasminbhave dravye dhānye vā vṛddhikārakam //Kontext
RRÃ…, V.kh., 2, 54.1
  sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /Kontext
RRÃ…, V.kh., 20, 133.2
  akṣayā kāmadhenuśca vaṅgastambhanakāriṇī //Kontext
RRÃ…, V.kh., 20, 135.2
  kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī //Kontext
RRÃ…, V.kh., 8, 14.2
  bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param //Kontext
RRS, 11, 21.0
  yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //Kontext
RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Kontext
RRS, 11, 70.2
  kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ //Kontext
RRS, 11, 87.2
  sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //Kontext
RRS, 11, 88.2
  akṣīṇaścāgnibaddho'sau khecaratvādikṛt sa hi //Kontext
RRS, 11, 94.2
  tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //Kontext
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RRS, 2, 54.2
  dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RRS, 2, 54.2
  dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Kontext
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Kontext
RRS, 2, 108.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /Kontext
RRS, 2, 122.2
  rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RRS, 2, 134.3
  sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //Kontext
RRS, 2, 138.2
  tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ //Kontext
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Kontext
RRS, 3, 45.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRS, 3, 66.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāraṇī ca //Kontext
RRS, 3, 75.1
  aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt /Kontext
RRS, 3, 106.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RRS, 3, 133.0
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RRS, 3, 133.0
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RRS, 4, 1.0
  maṇayo 'pi ca vijñeyāḥ sūtabandhasya kārakāḥ //Kontext
RRS, 4, 15.1
  muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /Kontext
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RRS, 4, 33.1
  āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /Kontext
RRS, 4, 33.2
  sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //Kontext
RRS, 4, 55.2
  niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //Kontext
RRS, 4, 56.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RRS, 4, 76.2
  saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt //Kontext
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Kontext
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Kontext
RRS, 5, 3.2
  gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri //Kontext
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Kontext
RRS, 5, 13.3
  arilohena lohasya māraṇaṃ durguṇapradam //Kontext
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RRS, 5, 20.2
  asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //Kontext
RRS, 5, 30.1
  āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /Kontext
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Kontext
RRS, 5, 46.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RRS, 5, 72.2
  gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi //Kontext
RRS, 5, 81.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //Kontext
RRS, 5, 114.1
  kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam /Kontext
RRS, 5, 114.3
  nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /Kontext
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Kontext
RRS, 5, 149.1
  āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā /Kontext
RRS, 5, 149.1
  āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā /Kontext
RRS, 5, 208.2
  bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Kontext
RRS, 5, 208.2
  bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Kontext
RRS, 8, 15.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Kontext
RRS, 8, 15.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
RRS, 8, 62.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Kontext
RRS, 8, 64.1
  mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam /Kontext
RRS, 8, 88.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Kontext
RRS, 8, 99.2
  guṇaprabhāvajanakau śīghravyāptikarau tathā //Kontext
RRS, 8, 99.2
  guṇaprabhāvajanakau śīghravyāptikarau tathā //Kontext
RRS, 9, 46.2
  etatsyād valabhīyantraṃ rase ṣāḍguṇyakārakam /Kontext
RRS, 9, 84.2
  ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //Kontext
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Kontext
RSK, 1, 36.2
  evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //Kontext
RSK, 2, 2.2
  aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet //Kontext
RSK, 2, 9.1
  tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham /Kontext
RSK, 2, 9.2
  vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //Kontext
RSK, 2, 12.1
  vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham /Kontext
RSK, 2, 23.2
  aṣṭau doṣāṃśca pūrvoktān na karoti guṇāvaham //Kontext
RSK, 2, 50.2
  svarṇādi sarvalohānāṃ kiṭṭaṃ tattadguṇāvaham //Kontext
RSK, 2, 53.2
  yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt //Kontext
RSK, 2, 62.2
  sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //Kontext
RSK, 2, 64.1
  vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī /Kontext
RSK, 3, 11.2
  mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam //Kontext
RSK, 3, 12.1
  śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /Kontext
RSK, 3, 12.2
  vīryastambhakaraṃ nṛṇāṃ strīṇāṃ saukhyapradāyakam //Kontext
RSK, 3, 16.2
  sarvarogaharī kāmajananī kṣutprabodhanī //Kontext
ŚdhSaṃh, 2, 11, 20.2
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Kontext
ŚdhSaṃh, 2, 12, 1.1
  pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ /Kontext
ŚdhSaṃh, 2, 12, 169.2
  sagugguluṃ pibet koṣṇam anupānaṃ sukhāvaham //Kontext
ŚdhSaṃh, 2, 12, 200.2
  lihedairaṇḍatailāktamanupānaṃ sukhāvaham //Kontext
ŚdhSaṃh, 2, 12, 288.1
  balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam /Kontext