Fundstellen

RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Kontext
RCūM, 11, 6.2
  vāsukiṃ karṣatastasya tanmukhajvālayā drutā //Kontext
RCūM, 11, 97.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Kontext
RCūM, 12, 42.2
  mukhe dhṛtaṃ karotyāśu caladantavibandhanam //Kontext
RCūM, 14, 205.2
  bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet //Kontext
RCūM, 15, 8.1
  nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /Kontext
RCūM, 15, 11.1
  pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /Kontext
RCūM, 15, 12.1
  pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /Kontext
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Kontext
RCūM, 16, 79.2
  ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //Kontext
RCūM, 4, 21.1
  sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /Kontext
RCūM, 4, 24.1
  sāritastena sūtendro vadane vidhṛto nṛṇām /Kontext
RCūM, 4, 111.1
  mukhasthitarasenālpalohasya dhamanātkhalu /Kontext