Fundstellen

ÅK, 1, 25, 18.2
  sā dhṛtā vadane hanti meharogānaśeṣataḥ //Kontext
ÅK, 1, 25, 22.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Kontext
ÅK, 1, 25, 110.2
  mukhasthite rase nālyā lohasya dhamanātkhalu //Kontext
BhPr, 1, 8, 130.3
  kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //Kontext
BhPr, 2, 3, 227.2
  kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //Kontext
KaiNigh, 2, 48.1
  kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān /Kontext
KaiNigh, 2, 76.1
  kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit /Kontext
MPālNigh, 4, 27.3
  kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān //Kontext
MPālNigh, 4, 40.1
  rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit /Kontext
MPālNigh, 4, 43.2
  chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ /Kontext
RAdhy, 1, 7.2
  tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //Kontext
RAdhy, 1, 28.2
  daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ //Kontext
RAdhy, 1, 204.2
  raso vaktre sthito yasya tadgatiḥ khe na hanyate //Kontext
RAdhy, 1, 476.2
  aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram //Kontext
RArṇ, 12, 200.2
  trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //Kontext
RArṇ, 12, 274.1
  tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ /Kontext
RArṇ, 12, 291.1
  tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /Kontext
RArṇ, 12, 314.1
  ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca /Kontext
RArṇ, 12, 327.2
  taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam //Kontext
RArṇ, 12, 331.2
  dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //Kontext
RArṇ, 12, 332.2
  dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet //Kontext
RArṇ, 12, 333.2
  taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ //Kontext
RArṇ, 12, 343.1
  trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /Kontext
RArṇ, 12, 345.2
  vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt //Kontext
RArṇ, 12, 347.2
  vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /Kontext
RArṇ, 12, 349.3
  yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet //Kontext
RArṇ, 12, 351.3
  rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ //Kontext
RArṇ, 12, 353.3
  sarvarogavinirmukto jīvedvaktre vidhāraṇāt //Kontext
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Kontext
RArṇ, 12, 380.2
  dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /Kontext
RArṇ, 12, 381.2
  taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam //Kontext
RArṇ, 14, 24.2
  tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //Kontext
RArṇ, 14, 25.2
  māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi //Kontext
RArṇ, 14, 26.2
  māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //Kontext
RArṇ, 14, 28.2
  caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //Kontext
RArṇ, 14, 29.2
  pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //Kontext
RArṇ, 14, 30.2
  ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //Kontext
RArṇ, 14, 31.2
  saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //Kontext
RArṇ, 14, 32.2
  aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //Kontext
RArṇ, 14, 33.2
  navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //Kontext
RArṇ, 14, 43.2
  amaratvamavāpnoti vaktrasthena surādhipe //Kontext
RArṇ, 14, 44.2
  koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam //Kontext
RArṇ, 14, 54.1
  golakaṃ dhārayedvaktre varṣamekaṃ yadi priye /Kontext
RArṇ, 14, 56.2
  vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //Kontext
RArṇ, 15, 39.2
  baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati //Kontext
RArṇ, 15, 44.0
  baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet //Kontext
RArṇ, 15, 49.2
  guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam //Kontext
RArṇ, 15, 130.2
  saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /Kontext
RArṇ, 17, 11.1
  gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā /Kontext
RājNigh, 13, 153.2
  rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //Kontext
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Kontext
RCint, 8, 212.1
  udaraṃ karṇanāsākṣimukhavaijātyameva ca /Kontext
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Kontext
RCūM, 11, 6.2
  vāsukiṃ karṣatastasya tanmukhajvālayā drutā //Kontext
RCūM, 11, 97.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Kontext
RCūM, 12, 42.2
  mukhe dhṛtaṃ karotyāśu caladantavibandhanam //Kontext
RCūM, 14, 205.2
  bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet //Kontext
RCūM, 15, 8.1
  nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /Kontext
RCūM, 15, 11.1
  pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /Kontext
RCūM, 15, 12.1
  pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /Kontext
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Kontext
RCūM, 16, 79.2
  ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //Kontext
RCūM, 4, 21.1
  sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ /Kontext
RCūM, 4, 24.1
  sāritastena sūtendro vadane vidhṛto nṛṇām /Kontext
RCūM, 4, 111.1
  mukhasthitarasenālpalohasya dhamanātkhalu /Kontext
RHT, 16, 27.1
  sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /Kontext
RMañj, 4, 26.2
  sādhakānāṃ hitārthāya sadāśivamukhodgataḥ //Kontext
RMañj, 6, 22.2
  dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm //Kontext
RMañj, 6, 27.2
  ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt //Kontext
RMañj, 6, 324.2
  haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā //Kontext
RPSudh, 2, 11.3
  dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā /Kontext
RPSudh, 2, 13.1
  mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /Kontext
RPSudh, 2, 17.2
  dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param /Kontext
RPSudh, 2, 21.2
  varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //Kontext
RPSudh, 2, 43.0
  vaktrastho nidhanaṃ hanyāddehalohakaro bhavet //Kontext
RPSudh, 2, 99.2
  mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //Kontext
RPSudh, 2, 106.2
  vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ //Kontext
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Kontext
RRÅ, R.kh., 1, 22.2
  yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā /Kontext
RRÅ, V.kh., 15, 113.2
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 18, 114.1
  khecaro rasarājendro mukhasthaḥ khegatipradaḥ /Kontext
RRÅ, V.kh., 18, 127.2
  dhārayed vaktramadhye tu tato lohāni vedhayet /Kontext
RRÅ, V.kh., 18, 183.1
  siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /Kontext
RRÅ, V.kh., 20, 2.1
  tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /Kontext
RRÅ, V.kh., 20, 62.2
  siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt //Kontext
RRÅ, V.kh., 20, 137.2
  guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe /Kontext
RRÅ, V.kh., 3, 60.2
  vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe //Kontext
RRÅ, V.kh., 3, 61.1
  atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /Kontext
RRÅ, V.kh., 9, 129.1
  tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ /Kontext
RRS, 3, 19.1
  vāsukiṃ karṣatastasya tanmukhajvālayā drutā /Kontext
RRS, 3, 103.1
  rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /Kontext
RRS, 3, 136.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Kontext
RRS, 4, 46.2
  mukhe dhṛtaṃ karotyāśu caladdantavibandhanam //Kontext
RRS, 8, 21.1
  sādhitastena sūtendro vadane vidhṛto nṛṇām /Kontext
RRS, 8, 95.1
  mukhasthitarasenālpalohasya dhamanāt khalu /Kontext
RSK, 1, 2.2
  rate śambhoścyutaṃ reto gṛhītamagninā mukhe //Kontext
RSK, 3, 10.1
  samudre mathyamāne tu vāsukervadanāddrutaḥ /Kontext