Fundstellen

ÅK, 1, 25, 37.1
  koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ /Kontext
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Kontext
RArṇ, 7, 151.3
  śīlanānnāśayantyeva valīpalitarugjarāḥ //Kontext
RCint, 7, 94.1
  yatroparasabhāgo'sti rase tatsattvayojanam /Kontext
RCint, 8, 46.1
  ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /Kontext
RCint, 8, 155.2
  bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //Kontext
RCūM, 16, 35.2
  śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //Kontext
RHT, 14, 15.2
  mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam //Kontext
RMañj, 2, 8.1
  athavā biḍayogena śikhipittena lepitam /Kontext
RMañj, 3, 65.1
  yadoparasabhāvo'sti rase tatsattvayojanam /Kontext
RMañj, 6, 190.2
  jalayogaprayogo'pi śastastāpapraśāntaye //Kontext
RRÅ, V.kh., 14, 40.2
  pūrvavad biḍayogena evaṃ jāryaṃ samakramāt //Kontext
RRS, 8, 37.1
  koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /Kontext
ŚdhSaṃh, 2, 12, 130.2
  jalayogaśca kartavyastena vīryaṃ bhavedrase //Kontext