Fundstellen

RRÅ, V.kh., 15, 1.1
  garbhayogyamatha bījasādhanamanekayogato rañjane hitam /Kontext
RRÅ, V.kh., 15, 3.0
  pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 4.3
  etad bījaṃ dravatyeva rasagarbhe tu mardanāt //Kontext
RRÅ, V.kh., 15, 5.3
  tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam //Kontext
RRÅ, V.kh., 15, 7.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Kontext
RRÅ, V.kh., 15, 10.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Kontext
RRÅ, V.kh., 15, 16.1
  garbhadrāvitabījāttu sūtamatra vinikṣipet /Kontext
RRÅ, V.kh., 15, 33.2
  dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet //Kontext
RRÅ, V.kh., 15, 50.3
  mardayeccaṇakāmlena yāmād garbhe dravatyalam //Kontext
RRÅ, V.kh., 15, 51.2
  jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet //Kontext
RRÅ, V.kh., 15, 52.2
  garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet //Kontext
RRÅ, V.kh., 15, 59.1
  taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam /Kontext
RRÅ, V.kh., 15, 63.1
  pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /Kontext
RRÅ, V.kh., 15, 63.3
  jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate //Kontext
RRÅ, V.kh., 15, 65.2
  mardayedamlavargeṇa garbhadrāvaṇakena vā //Kontext
RRÅ, V.kh., 15, 88.2
  taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam //Kontext
RRÅ, V.kh., 15, 89.1
  mardayeddinamekaṃ tu garbhe dravati tad drutam /Kontext
RRÅ, V.kh., 15, 91.1
  yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet /Kontext
RRÅ, V.kh., 15, 104.1
  pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /Kontext
RRÅ, V.kh., 15, 112.2
  pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet //Kontext
RRÅ, V.kh., 15, 118.2
  mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt //Kontext
RRÅ, V.kh., 15, 120.2
  evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam //Kontext
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Kontext
RRÅ, V.kh., 15, 128.1
  evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet /Kontext
RRÅ, V.kh., 18, 1.2
  atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //Kontext
RRÅ, V.kh., 18, 88.2
  tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ //Kontext
RRÅ, V.kh., 18, 90.1
  garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ /Kontext
RRÅ, V.kh., 6, 105.2
  tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ //Kontext