Fundstellen

RRÅ, V.kh., 10, 28.2
  mardayedamlayogena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 10, 36.1
  rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /Kontext
RRÅ, V.kh., 14, 69.1
  pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 15, 117.2
  pūrvavatkacchape yantre biḍayogena vai tathā //Kontext
RRÅ, V.kh., 15, 125.1
  pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat /Kontext
RRÅ, V.kh., 16, 71.2
  raktavaikrāṃtayogena tāraṃ tenaiva mārayet //Kontext
RRÅ, V.kh., 20, 49.1
  viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ /Kontext
RRÅ, V.kh., 3, 31.2
  tālamatkuṇayogena saptavāraṃ punardhamet //Kontext
RRÅ, V.kh., 3, 57.1
  sasūtam amlayogena dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 6, 102.1
  punaḥ svarṇena tulyena samāvartaṃ tu kārayet /Kontext
RRÅ, V.kh., 7, 25.2
  tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet /Kontext
RRÅ, V.kh., 7, 105.1
  mardayedamlayogena tasya bhāgacatuṣṭayam /Kontext
RRÅ, V.kh., 9, 66.2
  tatastulyena svarṇena samāvartaṃ tu kārayet //Kontext