Fundstellen

RMañj, 3, 31.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Kontext
RMañj, 3, 32.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Kontext
RMañj, 3, 32.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RMañj, 4, 3.2
  ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham //Kontext
RMañj, 4, 6.1
  śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam /Kontext
RMañj, 4, 6.1
  śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam /Kontext
RMañj, 4, 7.1
  markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam /Kontext
RMañj, 4, 9.1
  cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam /Kontext
RMañj, 4, 10.1
  vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ /Kontext