Fundstellen

ÅK, 1, 25, 9.2
  kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā //Kontext
ÅK, 1, 25, 12.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Kontext
ÅK, 1, 25, 12.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
ÅK, 1, 25, 24.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Kontext
ÅK, 1, 25, 70.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
ÅK, 1, 25, 104.1
  pītādirāgajananaṃ rañjanaṃ samudīritam /Kontext
ÅK, 1, 25, 112.1
  prakāśanaṃ ca varṇasya tadutpāṭanamīritam /Kontext
ÅK, 1, 26, 165.2
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Kontext
ÅK, 1, 26, 199.1
  lepavarṇe puṭe yojyā raktamṛtpaṭubhūkhagāḥ /Kontext
ÅK, 2, 1, 49.2
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //Kontext
ÅK, 2, 1, 187.2
  japākusumasaṅkāśo haṃsapādo mahottamaḥ //Kontext
ÅK, 2, 1, 286.1
  valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ /Kontext
ÅK, 2, 1, 286.2
  gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet //Kontext