Fundstellen

RAdhy, 1, 85.1
  gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /Kontext
RAdhy, 1, 91.1
  bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām /Kontext
RAdhy, 1, 156.2
  loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā /Kontext
RAdhy, 1, 213.2
  narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam //Kontext
RAdhy, 1, 221.2
  hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam //Kontext
RAdhy, 1, 222.1
  śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ /Kontext
RAdhy, 1, 277.2
  dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //Kontext
RAdhy, 1, 278.1
  chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam /Kontext
RAdhy, 1, 281.1
  bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ /Kontext
RAdhy, 1, 281.2
  tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ //Kontext
RAdhy, 1, 284.2
  prākpramuktagartāyāṃ navadhā pūrvarītijā //Kontext
RAdhy, 1, 297.2
  karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ //Kontext
RAdhy, 1, 300.1
  karpareṣu navīneṣu gartānkṛtvātha hīrakān /Kontext
RAdhy, 1, 314.1
  teṣu kāryā yatnena gartakāḥ /Kontext
RAdhy, 1, 372.2
  veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam //Kontext
RAdhy, 1, 443.2
  koṣṭhikāgniṣṭagartāsu pūritāṃ muhuḥ //Kontext