Fundstellen

ÅK, 1, 26, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam //Kontext
BhPr, 1, 8, 106.1
  ūrdhvapātanayuktyā tu ḍamaruyantrapācitam /Kontext
BhPr, 2, 3, 42.0
  yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //Kontext
RAdhy, 1, 59.2
  saṃdhau ca mṛtsnayāveṣṭya ḍamaruṃ yantramuttamam //Kontext
RAdhy, 1, 67.1
  yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ /Kontext
RCint, 8, 277.1
  aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /Kontext
RCūM, 5, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RHT, 16, 24.1
  athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /Kontext
RKDh, 1, 1, 37.1
  etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /Kontext
RKDh, 1, 1, 45.1
  yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /Kontext
RKDh, 1, 1, 47.2
  pacedyathākramaṃ tv etadyantraṃ ḍamarūkāhvayam //Kontext
RKDh, 1, 1, 52.2
  yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam //Kontext
RKDh, 1, 1, 210.2
  phenatulyaṃ ca ḍamaruyantralepe mṛducyate //Kontext
RPSudh, 10, 3.2
  khalvaṃ ḍamarukākhyaṃ ca cipiṭākhyaṃ tulābhidham //Kontext
RPSudh, 3, 3.1
  ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam /Kontext
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Kontext
RPSudh, 5, 87.1
  tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset /Kontext
RRS, 9, 57.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext