Fundstellen

RArṇ, 11, 198.3
  bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ //Kontext
RArṇ, 12, 354.1
  bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā /Kontext
RArṇ, 12, 358.1
  ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /Kontext
RArṇ, 14, 46.2
  tadbhasmasūtakaṃ devi sarvaroganibarhaṇam //Kontext
RArṇ, 14, 83.2
  īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet //Kontext
RArṇ, 14, 86.1
  bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca /Kontext
RArṇ, 14, 121.1
  bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam /Kontext
RArṇ, 14, 130.1
  bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam /Kontext
RArṇ, 15, 164.1
  khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ /Kontext
RHT, 14, 10.1
  mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /Kontext
RKDh, 1, 1, 52.2
  yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam //Kontext
RPSudh, 2, 2.2
  tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //Kontext
RPSudh, 2, 3.2
  pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet //Kontext
RRS, 9, 57.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext