Fundstellen

ÅK, 1, 26, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
ÅK, 1, 26, 203.2
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam //Kontext
ÅK, 1, 26, 205.2
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu //Kontext
RAdhy, 1, 83.2
  tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //Kontext
RAdhy, 1, 107.1
  bījapūrasya sadvṛntaṃ protsārya kuru randhrakam /Kontext
RAdhy, 1, 196.1
  kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /Kontext
RAdhy, 1, 283.1
  tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ /Kontext
RAdhy, 1, 285.1
  nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /Kontext
RAdhy, 1, 297.2
  karparaṃ pakvam ānīya gartāḥ kāryāstvanekaśaḥ //Kontext
RAdhy, 1, 300.1
  karpareṣu navīneṣu gartānkṛtvātha hīrakān /Kontext
RAdhy, 1, 314.1
  teṣu kāryā yatnena gartakāḥ /Kontext
RCūM, 5, 36.2
  tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //Kontext
RCūM, 5, 54.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext
RCūM, 5, 129.1
  ekabhittau caredgartaṃ vitastyābhogasaṃmitam /Kontext
RCūM, 5, 130.1
  dehalyadho vidhātavyaṃ dhamanāya yathocitam /Kontext
RHT, 5, 10.1
  vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /Kontext
RPSudh, 10, 33.1
  prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam /Kontext
RRÅ, V.kh., 19, 53.2
  chidraṃ kuryād bhāṇḍavaktre śalākāṃ lohajāṃ kṣipet //Kontext
RRÅ, V.kh., 19, 89.2
  tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //Kontext
RRS, 10, 34.1
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam /Kontext
RRS, 10, 35.1
  dehalyadho vidhātavyaṃ dhamanāya yathocitam /Kontext
RRS, 10, 36.1
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /Kontext
RRS, 9, 58.1
  mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /Kontext