Fundstellen

RCint, 2, 12.0
  atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti //Kontext
RCint, 2, 21.2
  tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //Kontext
RCint, 3, 73.2
  atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /Kontext
RCint, 3, 167.2
  sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //Kontext
RCint, 8, 118.2
  ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā //Kontext
RCūM, 12, 26.2
  sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //Kontext
RMañj, 5, 8.2
  hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet //Kontext
RRĂ…, V.kh., 2, 19.2
  mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet //Kontext
ŚdhSaṃh, 2, 12, 144.2
  pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet //Kontext