Fundstellen

RRÅ, R.kh., 4, 11.2
  gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //Kontext
RRÅ, R.kh., 5, 35.2
  vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //Kontext
RRÅ, R.kh., 7, 28.1
  bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ /Kontext
RRÅ, R.kh., 8, 70.1
  tadgolaṃ sūraṇasyāntar tu lepayet /Kontext
RRÅ, R.kh., 8, 96.2
  ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ //Kontext
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Kontext
RRÅ, V.kh., 13, 48.2
  tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //Kontext
RRÅ, V.kh., 13, 50.3
  tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 13, 66.1
  piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /Kontext
RRÅ, V.kh., 2, 4.2
  śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet //Kontext
RRÅ, V.kh., 4, 58.2
  mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //Kontext
RRÅ, V.kh., 8, 119.2
  mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ //Kontext
RRÅ, V.kh., 9, 23.1
  mūṣāntarlepayettena tattulyaṃ hāṭakaṃ kṣipet /Kontext