Fundstellen

RAdhy, 1, 142.1
  tadgrāsaṃ rasarājo'sau sukhaṃ bhuṅkte vare mukhe /Kontext
RAdhy, 1, 143.1
  svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham /Kontext
RAdhy, 1, 291.2
  vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ //Kontext
RAdhy, 1, 316.1
  sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /Kontext
RAdhy, 1, 319.2
  sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //Kontext
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Kontext
RArṇ, 11, 118.2
  tato garbhe patatyāśu jārayet tat sukhena tu //Kontext
RCint, 3, 91.2
  tena niruddhaprasaro niyamyate badhyate ca sukham //Kontext
RCūM, 4, 69.2
  anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //Kontext
RHT, 15, 1.2
  sā hi nibadhnāti rasaṃ saṃmilitā milati ca sukhena //Kontext
RHT, 16, 27.1
  sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /Kontext
RHT, 4, 3.2
  tena niruddhaprasaro niyamyate badhyate ca sukham //Kontext