Fundstellen

RRS, 11, 36.2
  uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye //Kontext
RRS, 2, 32.1
  koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Kontext
RRS, 2, 33.2
  bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet //Kontext
RRS, 2, 35.1
  samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /Kontext
RRS, 2, 46.2
  tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret //Kontext
RRS, 2, 156.2
  dhmātvā dhmātvā samākṛṣya ḍhālayitvā śilātale /Kontext
RRS, 3, 82.2
  śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet //Kontext
RRS, 3, 85.2
  svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet //Kontext
RRS, 3, 88.3
  kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet //Kontext
RRS, 4, 68.2
  tasmādāhṛtya saṃkṣālya ratnajāṃ drutimāharet /Kontext
RRS, 4, 69.3
  saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //Kontext
RRS, 5, 122.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Kontext
RRS, 5, 123.1
  tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam /Kontext
RRS, 5, 134.1
  yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /Kontext
RRS, 5, 135.1
  dhānyarāśau nyasetpaścāttridinānte samuddharet /Kontext
RRS, 5, 181.1
  yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /Kontext
RRS, 5, 222.1
  svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat /Kontext
RRS, 5, 229.2
  śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet //Kontext
RRS, 5, 243.3
  dhānyarāśigataṃ paścāduddhṛtya tailamāharet //Kontext
RRS, 8, 61.0
  agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //Kontext