Fundstellen

RAdhy, 1, 128.2
  dvitīye kākaviṣṭhābhaṃ tṛtīye tailako bhavet //Kontext
RArṇ, 1, 50.3
  rāsabho lakṣajanmāni lakṣajanmāni vāyasaḥ //Kontext
RArṇ, 11, 53.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Kontext
RArṇ, 11, 197.1
  viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /Kontext
RArṇ, 12, 63.2
  kākaviṣṭhāsamaṃ rūpaṃ samajīrṇasya jāyate //Kontext
RArṇ, 15, 180.2
  kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //Kontext
RArṇ, 15, 183.3
  jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ //Kontext
RArṇ, 15, 193.1
  lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /Kontext
RArṇ, 17, 8.2
  kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ /Kontext
RArṇ, 17, 9.1
  bhūlatā lāṅgalī śṛṅgī kākaviṣṭhā ca śailajam /Kontext
RCint, 3, 111.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Kontext
RHT, 16, 5.1
  vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca /Kontext
RHT, 17, 4.1
  kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca /Kontext
RHT, 18, 42.2
  mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca //Kontext
RPSudh, 1, 124.2
  bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam //Kontext
RPSudh, 1, 135.2
  indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā //Kontext
RRÅ, V.kh., 10, 47.2
  kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam //Kontext
RRÅ, V.kh., 10, 50.1
  rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam /Kontext
RRÅ, V.kh., 7, 14.1
  kākaviṭkadalīkandatālagandhamanaḥśilā /Kontext