Fundstellen

RArṇ, 11, 196.2
  tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 95.2
  sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //Kontext
RArṇ, 12, 119.4
  daradaṃ caiva lohāni sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 126.2
  sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 128.2
  tenaiva sarvalohāni sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 218.2
  sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //Kontext
RArṇ, 12, 327.1
  dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /Kontext
RArṇ, 14, 65.2
  sahasrāṃśena tenaiva sarvalohāni vedhayet //Kontext
RArṇ, 14, 81.1
  tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /Kontext
RArṇ, 14, 90.1
  tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam /Kontext
RArṇ, 14, 91.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 97.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 138.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 15, 21.3
  sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //Kontext
RArṇ, 15, 70.1
  śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /Kontext
RArṇ, 15, 78.2
  caturguṇena tenaiva sahasrāṃśena kāñcanam //Kontext
RArṇ, 15, 120.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 16, 76.2
  sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //Kontext
RArṇ, 17, 153.2
  anena kramayogeṇa sahasrāṃśena vedhakaḥ //Kontext
RArṇ, 8, 54.2
  adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt //Kontext