Fundstellen

RājNigh, 13, 1.1
  trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /Kontext
RājNigh, 13, 24.1
  sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam /Kontext
RājNigh, 13, 24.1
  sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam /Kontext
RājNigh, 13, 24.1
  sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam /Kontext
RājNigh, 13, 24.1
  sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam /Kontext
RājNigh, 13, 24.1
  sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam /Kontext
RājNigh, 13, 24.2
  yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam //Kontext
RājNigh, 13, 24.2
  yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam //Kontext
RājNigh, 13, 24.2
  yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam //Kontext
RājNigh, 13, 25.1
  mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam /Kontext
RājNigh, 13, 25.1
  mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam /Kontext
RājNigh, 13, 25.1
  mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam /Kontext
RājNigh, 13, 25.1
  mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam /Kontext
RājNigh, 13, 25.2
  sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa //Kontext
RājNigh, 13, 25.2
  sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa //Kontext
RājNigh, 13, 26.1
  sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ /Kontext
RājNigh, 13, 27.2
  raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext