Fundstellen

ÅK, 1, 25, 113.2
  rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //Kontext
BhPr, 1, 8, 13.2
  karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ //Kontext
BhPr, 2, 3, 39.1
  ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /Kontext
BhPr, 2, 3, 172.1
  niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /Kontext
BhPr, 2, 3, 172.1
  niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /Kontext
BhPr, 2, 3, 188.1
  śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /Kontext
BhPr, 2, 3, 193.1
  mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ /Kontext
RAdhy, 1, 343.1
  tailaṃ sūtena saṃjīrṇaṃ daśaghnaṃ gandhakaṃ śanaiḥ /Kontext
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Kontext
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Kontext
RArṇ, 11, 37.2
  śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam //Kontext
RArṇ, 11, 37.2
  śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam //Kontext
RArṇ, 11, 59.0
  samukhaṃ nirmukhaṃ vāpi yatnataścārayennabhaḥ //Kontext
RArṇ, 11, 114.2
  ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //Kontext
RArṇ, 4, 28.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Kontext
RCint, 2, 13.1
  kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /Kontext
RCint, 3, 11.2
  giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ //Kontext
RCint, 3, 73.4
  tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //Kontext
RCint, 3, 120.2
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Kontext
RCint, 5, 7.2
  tataḥ sūryāvarttarasaṃ punardattvā pacecchanaiḥ //Kontext
RCint, 7, 84.2
  saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /Kontext
RCint, 8, 109.1
  tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /Kontext
RCūM, 10, 121.1
  śanairāsphālayed bhūmau yathā nālaṃ na bhajyate /Kontext
RCūM, 12, 59.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /Kontext
RCūM, 12, 60.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RCūM, 14, 36.2
  mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //Kontext
RCūM, 14, 106.1
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RCūM, 14, 148.3
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā /Kontext
RCūM, 14, 213.2
  ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ //Kontext
RCūM, 16, 87.1
  tattatkṣārāmlakasvedair yatnato vihitaścaret /Kontext
RCūM, 5, 32.1
  ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /Kontext
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Kontext
RKDh, 1, 1, 34.2
  lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ //Kontext
RKDh, 1, 1, 41.1
  uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet /Kontext
RKDh, 1, 1, 50.1
  ekāṃ tu nāḍikāṃ prājño yatnataḥ kuṇḍalīkṛtām /Kontext
RMañj, 5, 45.2
  sthūlāgrayā lohadarvyā śanaistad avacālayet //Kontext
RMañj, 6, 123.1
  devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ /Kontext
RMañj, 6, 161.1
  adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /Kontext
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Kontext
RMañj, 6, 290.2
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //Kontext
RMañj, 6, 290.2
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //Kontext
RPSudh, 2, 86.2
  pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ //Kontext
RPSudh, 3, 53.1
  śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /Kontext
RPSudh, 4, 25.1
  tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ /Kontext
RPSudh, 4, 25.2
  śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate //Kontext
RPSudh, 4, 42.1
  śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ /Kontext
RPSudh, 5, 49.1
  bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ /Kontext
RPSudh, 5, 49.2
  peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ //Kontext
RPSudh, 5, 98.2
  saṃgālya yatnato vastrātsthāpayetkūpikāntare //Kontext
RRÅ, R.kh., 4, 41.2
  bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ //Kontext
RRÅ, V.kh., 10, 32.1
  puṭitaṃ pañcavāraṃ tu tāre vāhyaṃ śanairdhamet /Kontext
RRÅ, V.kh., 12, 9.2
  evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ //Kontext
RRÅ, V.kh., 13, 39.1
  śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /Kontext
RRÅ, V.kh., 14, 55.1
  vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 55.1
  vāpo mākṣikacūrṇena datte deyaḥ śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 59.2
  dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ //Kontext
RRÅ, V.kh., 14, 62.2
  dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ //Kontext
RRÅ, V.kh., 14, 64.2
  etadvāhyaṃ drute svarṇe yāvaddaśaguṇaṃ śanaiḥ /Kontext
RRÅ, V.kh., 14, 66.1
  tatkhoṭaṃ drāvite svarṇe vāhyaṃ daśaguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 70.2
  dhmāpitaṃ vāhayetsvarṇe ṣaḍguṇaṃ vāpayecchanaiḥ //Kontext
RRÅ, V.kh., 14, 74.1
  śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /Kontext
RRÅ, V.kh., 14, 79.1
  taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 14, 79.1
  taccūrṇaṃ vāhayetsvarṇe dhāmyamāne śanaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 15, 4.2
  jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /Kontext
RRÅ, V.kh., 15, 17.2
  mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 15, 17.2
  mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 16, 24.2
  garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ //Kontext
RRÅ, V.kh., 16, 48.1
  cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ /Kontext
RRÅ, V.kh., 16, 60.2
  vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //Kontext
RRÅ, V.kh., 16, 72.1
  tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /Kontext
RRÅ, V.kh., 18, 168.2
  mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 18, 168.2
  mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 18, 178.2
  śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 18, 178.2
  śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 19, 28.1
  kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ /Kontext
RRÅ, V.kh., 19, 37.1
  madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /Kontext
RRÅ, V.kh., 19, 106.2
  sikthakaṃ viṃśatirniṣkān kṣiptvā tasminpacecchanaiḥ //Kontext
RRÅ, V.kh., 4, 7.1
  ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /Kontext
RRÅ, V.kh., 4, 73.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Kontext
RRÅ, V.kh., 4, 141.2
  śatāṃśena tu patrāṇāṃ tārāriṣṭasya yatnataḥ //Kontext
RRÅ, V.kh., 6, 54.1
  śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /Kontext
RRÅ, V.kh., 6, 99.2
  anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ //Kontext
RRÅ, V.kh., 8, 63.2
  drutasya jārayettāraṃ dolāsvedena yatnataḥ //Kontext
RRÅ, V.kh., 8, 82.1
  śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /Kontext
RRÅ, V.kh., 9, 39.2
  yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 9, 39.2
  yāvatkuṃkumavarṇaṃ syāttāvadvāraṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 9, 110.1
  mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /Kontext
RRS, 2, 111.2
  lohapātre vinikṣipya śodhayedatiyatnataḥ //Kontext
RRS, 2, 153.1
  śanairāsphālayedbhūmau yathā nālaṃ na bhajyate /Kontext
RRS, 3, 86.2
  tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ //Kontext
RRS, 4, 4.3
  yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt //Kontext
RRS, 4, 65.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /Kontext
RRS, 4, 66.2
  bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ //Kontext
RRS, 5, 36.1
  mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ /Kontext
RRS, 5, 118.2
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RRS, 5, 151.1
  gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /Kontext
RRS, 5, 173.2
  taṃ ca vaktraṃ vinā sarvaṃ gopayedyatnato mṛdā //Kontext
RRS, 8, 98.1
  rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /Kontext
RRS, 9, 36.1
  pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /Kontext
RSK, 1, 37.1
  tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /Kontext
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Kontext
ŚdhSaṃh, 2, 12, 32.2
  niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 32.2
  niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 123.2
  saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ //Kontext
ŚdhSaṃh, 2, 12, 255.2
  adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet //Kontext
ŚdhSaṃh, 2, 12, 262.1
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /Kontext
ŚdhSaṃh, 2, 12, 262.1
  vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /Kontext