Fundstellen

RArṇ, 12, 201.1
  oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /Kontext
RArṇ, 12, 243.1
  oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ /Kontext
RArṇ, 12, 243.3
  saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //Kontext
RArṇ, 12, 292.1
  aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /Kontext
RArṇ, 12, 366.2
  vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //Kontext