Fundstellen

RRÅ, R.kh., 8, 28.2
  hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam //Kontext
RRÅ, V.kh., 12, 3.2
  karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //Kontext
RRÅ, V.kh., 14, 2.1
  svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /Kontext
RRÅ, V.kh., 19, 58.2
  māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //Kontext
RRÅ, V.kh., 19, 101.1
  tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /Kontext
RRÅ, V.kh., 19, 101.2
  māṣaikaṃ śuddhakarpūre tasminneva vinikṣipet //Kontext
RRÅ, V.kh., 19, 126.1
  māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale /Kontext
RRÅ, V.kh., 7, 73.1
  māṣamātraṃ kṣipedetattaptakhalve vimardayet /Kontext
RRÅ, V.kh., 7, 74.1
  asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /Kontext
RRÅ, V.kh., 7, 74.1
  asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /Kontext
RRÅ, V.kh., 7, 74.2
  śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //Kontext