Fundstellen

RCint, 3, 193.2
  sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //Kontext
RCint, 3, 195.1
  tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /Kontext
RCint, 6, 27.1
  svarṇam āvṛtya tolaikaṃ māṣaikaṃ śuddhagandhakam /Kontext
RCint, 8, 18.2
  kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //Kontext
RCint, 8, 19.1
  māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam /Kontext
RCint, 8, 29.2
  trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //Kontext
RCint, 8, 186.2
  yāvattadaṣṭamāṣaṃ na vardhayet punarito 'pyadhikam //Kontext
RCint, 8, 189.1
  teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /Kontext
RCint, 8, 189.1
  teṣvaṣṭamāṣakeṣu prātarmāṣatrayaṃ samaśnīyāt /Kontext
RCint, 8, 189.2
  sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam //Kontext
RCint, 8, 202.2
  pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //Kontext