Fundstellen

RArṇ, 11, 99.2
  kaṭutumbasya bījāni tasyārdhena tu dāpayet //Kontext
RArṇ, 11, 127.2
  kaṭutumbasya bījāni mṛtalohāni pācayet //Kontext
RArṇ, 12, 59.1
  sabījā cauṣadhī grāhyā kācid gulmalatā priye /Kontext
RArṇ, 12, 100.1
  vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam /Kontext
RArṇ, 12, 145.1
  āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /Kontext
RArṇ, 12, 157.0
  tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //Kontext
RArṇ, 12, 159.1
  bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /Kontext
RArṇ, 12, 185.1
  bījāni sitaguñjāyāḥ puṣpayogena vāpayet /Kontext
RArṇ, 12, 372.1
  śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /Kontext
RArṇ, 13, 17.2
  nārīkusumapālāśabījatailasamanvitaiḥ /Kontext
RArṇ, 14, 150.1
  timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam /Kontext
RArṇ, 15, 94.1
  kaṭukośātakībījaṃ caṇḍālīkandameva ca /Kontext
RArṇ, 15, 121.1
  bījadvayaṃ palāśasya palamekaṃ tu sūtakam /Kontext
RArṇ, 15, 126.1
  brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /Kontext
RArṇ, 15, 126.1
  brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /Kontext
RArṇ, 15, 141.1
  snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 148.2
  kokilā karavīraṃ ca bījaṃ conmattakasya ca /Kontext
RArṇ, 15, 165.1
  śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /Kontext
RArṇ, 15, 175.1
  palāśabījaniryāsaṃ kokilonmattavāruṇi /Kontext
RArṇ, 15, 180.2
  kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //Kontext
RArṇ, 15, 181.1
  vākucī brahmabījāni karkaṭāsthīni sundari /Kontext
RArṇ, 15, 182.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /Kontext
RArṇ, 15, 182.2
  karakasya tu bījāni lohāṣṭāṃśena mardayet //Kontext
RArṇ, 15, 183.2
  vākucī brahmabījāni snuhyarkakṣīrasaindhavam /Kontext
RArṇ, 15, 189.1
  vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /Kontext
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 193.1
  lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /Kontext
RArṇ, 15, 195.1
  vākucī brahmabījāni jīrakadvayaguggulu /Kontext
RArṇ, 16, 20.2
  tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet //Kontext
RArṇ, 16, 85.2
  triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //Kontext
RArṇ, 17, 128.1
  kārpāsabījadaradatutthasaindhavagairikaiḥ /Kontext
RArṇ, 5, 14.2
  vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam //Kontext
RArṇ, 5, 16.3
  ekaikamoṣadhībījaṃ mārayed rasabhairavam //Kontext
RArṇ, 6, 24.1
  kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /Kontext
RArṇ, 6, 90.2
  ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /Kontext
RArṇ, 6, 91.2
  peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā //Kontext
RArṇ, 6, 98.1
  amṛtākandatimirabījatvakkṣīraveṣṭitam /Kontext
RArṇ, 7, 69.1
  jvālinībījacūrṇena matsyapittaiśca bhāvayet /Kontext
RArṇ, 7, 113.2
  kuberākṣasya bījāni mallikāyāśca sundari //Kontext
RArṇ, 8, 32.1
  lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam /Kontext
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Kontext
RArṇ, 9, 16.2
  devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /Kontext