Fundstellen

RRÅ, R.kh., 2, 34.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Kontext
RRÅ, R.kh., 3, 17.1
  jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /Kontext
RRÅ, R.kh., 3, 40.2
  bījānyahaskarasyāpi sarvatraite niyāmakāḥ //Kontext
RRÅ, R.kh., 4, 15.1
  sadyojātasya bālasya viṣṭhāṃ pālāśabījakam /Kontext
RRÅ, R.kh., 8, 76.1
  niśā tumbarubījāni kokilākṣaṃ kuṭhārikām /Kontext
RRÅ, V.kh., 10, 13.1
  kharparasthe drute nāge brahmabījadalāni hi /Kontext
RRÅ, V.kh., 10, 21.1
  dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ /Kontext
RRÅ, V.kh., 10, 78.1
  devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam /Kontext
RRÅ, V.kh., 13, 17.1
  amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam /Kontext
RRÅ, V.kh., 16, 49.1
  bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet /Kontext
RRÅ, V.kh., 16, 68.2
  uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ //Kontext
RRÅ, V.kh., 17, 19.1
  dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam /Kontext
RRÅ, V.kh., 17, 24.2
  vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam //Kontext
RRÅ, V.kh., 17, 51.1
  iṃdragopaṃ kulīrāsthi devadālyāśca bījakam /Kontext
RRÅ, V.kh., 18, 7.1
  kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /Kontext
RRÅ, V.kh., 18, 159.2
  mahārasāścoparasāḥ kaṭutumbyāśca bījakam //Kontext
RRÅ, V.kh., 19, 15.2
  bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //Kontext
RRÅ, V.kh., 19, 60.2
  catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam //Kontext
RRÅ, V.kh., 19, 65.2
  eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam //Kontext
RRÅ, V.kh., 19, 70.1
  dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /Kontext
RRÅ, V.kh., 19, 75.1
  tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam /Kontext
RRÅ, V.kh., 19, 79.2
  bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale //Kontext
RRÅ, V.kh., 2, 31.2
  peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //Kontext
RRÅ, V.kh., 2, 39.1
  bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe /Kontext
RRÅ, V.kh., 20, 97.2
  ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham //Kontext
RRÅ, V.kh., 20, 105.2
  eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet //Kontext
RRÅ, V.kh., 3, 27.1
  ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam /Kontext
RRÅ, V.kh., 3, 73.2
  tataḥ kośātakībījacūrṇena saha peṣayet //Kontext
RRÅ, V.kh., 4, 32.1
  tiktakośātakībījaṃ cāṇḍālīkanda eva ca /Kontext
RRÅ, V.kh., 4, 38.3
  dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ //Kontext
RRÅ, V.kh., 5, 53.1
  aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet /Kontext
RRÅ, V.kh., 5, 54.1
  aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet /Kontext
RRÅ, V.kh., 6, 32.1
  piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /Kontext
RRÅ, V.kh., 6, 43.2
  mahākālasya bījotthatailaṃ pañcapalaṃ bhavet //Kontext
RRÅ, V.kh., 7, 10.2
  gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam //Kontext
RRÅ, V.kh., 7, 11.2
  pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā //Kontext
RRÅ, V.kh., 7, 13.0
  vākucībrahmadhattūrabījāni cāmlavetasam //Kontext
RRÅ, V.kh., 7, 113.1
  kaṭukośātakībījaṃ cāṇḍālīkandasaṃyutam /Kontext
RRÅ, V.kh., 8, 87.1
  bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /Kontext
RRÅ, V.kh., 9, 70.1
  bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet /Kontext
RRÅ, V.kh., 9, 74.1
  raktakārpāsayorbījaṃ rājikā yavaciñcikā /Kontext