Fundstellen

RMañj, 2, 17.2
  viracya kavacīyantraṃ vālukābhiḥ prapūrayet //Kontext
RMañj, 3, 46.2
  veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //Kontext
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Kontext
RMañj, 3, 63.2
  kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet //Kontext
RMañj, 3, 82.2
  ūrubūkasya tailena tataḥ kāryā sucakrikā //Kontext
RMañj, 5, 5.1
  śuddhasūtasamaṃ hema khalve kuryācca golakam /Kontext
RMañj, 5, 9.1
  saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /Kontext
RMañj, 6, 14.1
  sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet /Kontext
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Kontext
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Kontext
RMañj, 6, 185.2
  dinaṃ gharme vimardyātha golikāṃ tasya yojayet //Kontext
RMañj, 6, 309.1
  piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim /Kontext