Fundstellen

RArṇ, 11, 122.2
  kandodare sūraṇasya taṃ vinikṣipya sūtakam /Kontext
RArṇ, 11, 194.2
  padmayantre niveśyātha kīlaṃ dattvā sureśvari //Kontext
RArṇ, 6, 27.2
  mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet /Kontext
RArṇ, 6, 108.1
  mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /Kontext
RArṇ, 6, 109.1
  eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 115.1
  mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /Kontext
RArṇ, 8, 29.3
  vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet //Kontext