Fundstellen

ŚdhSaṃh, 2, 11, 12.1
  nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ /Kontext
ŚdhSaṃh, 2, 11, 15.1
  saptaiva bhāvanā dadyācchoṣayecca punaḥ punaḥ /Kontext
ŚdhSaṃh, 2, 11, 61.2
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //Kontext
ŚdhSaṃh, 2, 12, 10.1
  tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā /Kontext
ŚdhSaṃh, 2, 12, 11.2
  viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //Kontext
ŚdhSaṃh, 2, 12, 31.1
  vilipya parito vaktre mudrāṃ dattvā ca śoṣayet /Kontext
ŚdhSaṃh, 2, 12, 37.2
  mudrāṃ dattvā śoṣayitvā tato gajapuṭe pacet //Kontext
ŚdhSaṃh, 2, 12, 90.2
  paścānmṛdā veṣṭayitvā śoṣayitvā ca dhārayet //Kontext
ŚdhSaṃh, 2, 12, 92.1
  mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet /Kontext
ŚdhSaṃh, 2, 12, 122.1
  mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet /Kontext
ŚdhSaṃh, 2, 12, 131.2
  mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet //Kontext
ŚdhSaṃh, 2, 12, 205.2
  triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Kontext
ŚdhSaṃh, 2, 12, 246.1
  pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet /Kontext
ŚdhSaṃh, 2, 12, 254.2
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //Kontext
ŚdhSaṃh, 2, 12, 257.2
  etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //Kontext
ŚdhSaṃh, 2, 12, 271.2
  bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 280.1
  saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /Kontext
ŚdhSaṃh, 2, 12, 292.2
  tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //Kontext