Fundstellen

RRS, 11, 51.2
  nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //Kontext
RRS, 2, 18.1
  cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe /Kontext
RRS, 2, 28.1
  piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /Kontext
RRS, 2, 29.2
  mardane mardane samyakśoṣayedraviraśmibhiḥ //Kontext
RRS, 2, 33.1
  golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /Kontext
RRS, 2, 94.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RRS, 2, 151.1
  liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /Kontext
RRS, 3, 87.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Kontext
RRS, 3, 89.2
  balinālipya yatnena trivāraṃ pariśoṣya ca //Kontext
RRS, 3, 152.2
  śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //Kontext
RRS, 4, 41.1
  viliptaṃ matkuṇasyāsre saptavāraṃ viśoṣitam /Kontext
RRS, 4, 43.1
  nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /Kontext
RRS, 5, 120.1
  śoṣayitvātiyatnena prapacetpañcabhiḥ puṭaiḥ /Kontext
RRS, 5, 142.2
  śoṣayettasya vāpena tīkṣṇaṃ mūṣāgataṃ dravet //Kontext
RRS, 5, 166.1
  viśoṣya paricūrṇyātha samabhāgena yojayet /Kontext
RRS, 5, 227.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Kontext
RRS, 9, 8.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /Kontext
RRS, 9, 30.1
  karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /Kontext
RRS, 9, 33.2
  śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //Kontext