Fundstellen

ÅK, 1, 26, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Kontext
ÅK, 1, 26, 53.1
  yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /Kontext
ÅK, 1, 26, 55.2
  samyaktoyamṛdā ruddhvā samyagatrocyamānayā //Kontext
BhPr, 2, 3, 32.2
  kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //Kontext
BhPr, 2, 3, 38.2
  sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā //Kontext
BhPr, 2, 3, 42.0
  yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe //Kontext
BhPr, 2, 3, 185.2
  savastrakuṭṭitamṛdā mudrayedanayormukham //Kontext
BhPr, 2, 3, 186.1
  saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet /Kontext
BhPr, 2, 3, 186.1
  saṃśoṣya mudrayedbhūyo bhūyaḥsaṃśoṣya mudrayet /Kontext
RAdhy, 1, 227.2
  śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā //Kontext
RCint, 2, 29.2
  ācchādya mudrayitvā divasatritayaṃ pacedvidhinā //Kontext
RCint, 3, 21.1
  saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet /Kontext
RCint, 6, 25.2
  ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //Kontext
RCint, 7, 58.2
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /Kontext
RCūM, 5, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Kontext
RCūM, 5, 51.2
  sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //Kontext
RCūM, 5, 53.1
  yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca /Kontext
RCūM, 5, 55.2
  samyak toyamṛdā ruddhvā samyaggartoccamānayā //Kontext
RCūM, 5, 65.1
  nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet /Kontext
RHT, 16, 18.1
  niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /Kontext
RKDh, 1, 1, 52.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet /Kontext
RKDh, 1, 1, 53.1
  sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca /Kontext
RKDh, 1, 1, 96.2
  mallapālikayormadhye mṛdā samyaṅnirudhya ca //Kontext
RMañj, 5, 29.2
  dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //Kontext
RMañj, 6, 68.2
  pūrayetkupikāṃ tena mudrayitvā viśoṣayet //Kontext
RMañj, 6, 231.1
  bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet /Kontext
RMañj, 6, 289.2
  mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte //Kontext
RMañj, 6, 290.1
  piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet /Kontext
RPSudh, 1, 63.1
  pidhānena yathā samyak mudritaṃ mṛtsnayā khalu /Kontext
RPSudh, 1, 83.1
  saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā /Kontext
RPSudh, 1, 128.1
  bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /Kontext
RPSudh, 10, 45.1
  mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet /Kontext
RPSudh, 2, 39.2
  aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //Kontext
RPSudh, 2, 40.1
  lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham /Kontext
RPSudh, 2, 47.1
  vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /Kontext
RPSudh, 3, 24.2
  sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //Kontext
RPSudh, 3, 37.1
  rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /Kontext
RRÅ, R.kh., 3, 4.2
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet //Kontext
RRÅ, R.kh., 7, 48.2
  tālakārdhena saṃyojya chidramūṣāṃ nirodhayet //Kontext
RRÅ, R.kh., 7, 51.2
  pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca //Kontext
RRÅ, V.kh., 11, 17.1
  yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet /Kontext
RRÅ, V.kh., 13, 48.2
  tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //Kontext
RRÅ, V.kh., 19, 106.1
  dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet /Kontext
RRÅ, V.kh., 4, 6.1
  kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet /Kontext
RRÅ, V.kh., 7, 18.2
  ruddhvā mṛllavaṇaiḥ sandhiṃ sarvato dagdhaśaṅkhakaiḥ //Kontext
RRS, 4, 38.2
  śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca //Kontext
RRS, 9, 54.2
  mallapālikayormadhye mṛdā samyaṅ nirudhya ca //Kontext
RRS, 9, 56.1
  sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca /Kontext
RRS, 9, 57.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet /Kontext
RRS, 9, 59.2
  samyak toyamṛdā ruddhvā samyagatrocyamānayā //Kontext
RSK, 1, 40.2
  śoṣayenmudritaṃ kṛtvā paced gajapuṭe tataḥ //Kontext
ŚdhSaṃh, 2, 12, 98.1
  kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /Kontext
ŚdhSaṃh, 2, 12, 101.2
  mudrayettena kalkena varāṭānāṃ mukhāni ca //Kontext
ŚdhSaṃh, 2, 12, 255.1
  lohapātre śarāvaṃ ca dattvopari vimudrayet /Kontext
ŚdhSaṃh, 2, 12, 261.2
  piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet //Kontext