Fundstellen

Ã…K, 1, 26, 120.1
  cakrayantramidaṃ sūtabhasmakarmaṇi śasyate /Kontext
Ã…K, 2, 1, 184.1
  haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /Kontext
Ã…K, 2, 1, 185.1
  hematārakriyāmārge yojayetparameśvari /Kontext
BhPr, 1, 8, 16.2
  tasmādrajatamutpannamuktakarmasu yojayet //Kontext
BhPr, 2, 3, 14.1
  nirutthaṃ jāyate bhasma sarvakarmasu yojayet /Kontext
BhPr, 2, 3, 133.2
  nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet //Kontext
BhPr, 2, 3, 164.2
  tadā kāryāṇi kurute prayojyaḥ sarvakarmasu //Kontext
BhPr, 2, 3, 206.3
  evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet //Kontext
BhPr, 2, 3, 213.2
  mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu //Kontext
BhPr, 2, 3, 233.2
  dolāyantreṇa śuddhaḥ syāttataḥ kāryeṣu yojayet //Kontext
KaiNigh, 2, 115.1
  kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /Kontext
RAdhy, 1, 3.2
  yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ //Kontext
RAdhy, 1, 97.1
  niyāmikāṃ tato vacmi sūtasya mārakarmaṇi /Kontext
RAdhy, 1, 263.2
  anayā yāni karmāṇi vakṣyante tāni dhātuṣu //Kontext
RAdhy, 1, 279.2
  punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //Kontext
RAdhy, 1, 334.2
  hemakartÂṝṇi karmāṇi jāyante saṃgatāni vai //Kontext
RAdhy, 1, 426.2
  tisṛṇāṃ yāni karmāṇi vakṣyante tāni sāṃpratam //Kontext
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Kontext
RArṇ, 10, 30.0
  śṛṇu devi pravakṣyāmi karmayogasya vistaram //Kontext
RArṇ, 11, 21.2
  niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //Kontext
RArṇ, 11, 65.1
  gālanakriyayā grāse sati niṣpeṣanirgate /Kontext
RArṇ, 16, 9.2
  tasmin drute jāraṇā ca kartavyā karmavedibhiḥ //Kontext
RArṇ, 16, 44.2
  pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //Kontext
RArṇ, 16, 92.2
  tacca lohasya dehasya tattatkarmasu yojayet //Kontext
RArṇ, 17, 116.2
  vidhireṣa samākhyātastārakarmaṇi pūjitaḥ //Kontext
RArṇ, 4, 25.2
  kṣayo yantrasya vijñeyaḥ yantre vikriyate kriyā /Kontext
RājNigh, 13, 113.1
  śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /Kontext
RCint, 2, 3.0
  no previewKontext
RCint, 2, 13.2
  vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //Kontext
RCint, 2, 16.2
  yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca //Kontext
RCint, 3, 12.4
  jāyate kāryakartā ca hy anyathā kāryanāśanaḥ //Kontext
RCint, 3, 57.2
  etatprakriyādvayamapi kṛtvā vyavaharantyanye //Kontext
RCint, 3, 118.0
  etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //Kontext
RCint, 3, 178.2
  karmāsya tridhā patralepeneti jñeyam //Kontext
RCint, 4, 31.2
  ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //Kontext
RCint, 5, 5.2
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //Kontext
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RCint, 6, 19.1
  siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /Kontext
RCint, 7, 122.2
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //Kontext
RCint, 8, 223.1
  gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /Kontext
RCint, 8, 235.2
  āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //Kontext
RCūM, 14, 12.2
  svarṇakāryaṃ na tena syāttasmāt śuddhir vidhīyate /Kontext
RCūM, 3, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RCūM, 3, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RCūM, 3, 4.1
  nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /Kontext
RCūM, 3, 14.1
  śālāsammārjanārthaṃ hi rasapākāntakarma yat /Kontext
RCūM, 5, 5.1
  khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi /Kontext
RHT, 11, 2.2
  hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham //Kontext
RHT, 11, 2.2
  hemakriyāsu kariṇā trapuṇā tārakriyāsu nirvyūḍham //Kontext
RHT, 11, 13.2
  dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //Kontext
RHT, 14, 1.2
  kartavyaṃ tatkaraṇaṃ yasmātkhalu jāyate hema //Kontext
RHT, 3, 4.2
  saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ //Kontext
RHT, 5, 21.2
  vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //Kontext
RHT, 5, 36.2
  tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //Kontext
RHT, 9, 11.2
  śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //Kontext
RKDh, 1, 1, 46.2
  etad bhūdharayantraṃ syāt sūtasaṃskārakarmaṇi //Kontext
RKDh, 1, 2, 26.4
  lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt /Kontext
RMañj, 2, 27.2
  adhasthaṃ rasasindūraṃ sarvakarmasu yojayet //Kontext
RMañj, 2, 50.3
  baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //Kontext
RMañj, 3, 9.2
  tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //Kontext
RMañj, 3, 12.1
  tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /Kontext
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Kontext
RMañj, 3, 76.2
  dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet //Kontext
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Kontext
RPSudh, 1, 87.1
  tasmānmayā mānakarma kathitavyaṃ yathoditam /Kontext
RPSudh, 1, 99.2
  bāhyadrutikriyākarma śivabhaktyā hi sidhyati //Kontext
RPSudh, 4, 5.2
  taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param //Kontext
RPSudh, 4, 26.2
  sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //Kontext
RPSudh, 4, 83.1
  svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet /Kontext
RPSudh, 4, 100.3
  raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //Kontext
RPSudh, 4, 101.1
  jāyate sarvakāryeṣu rogocchedakaraṃ sadā /Kontext
RPSudh, 6, 80.3
  sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet //Kontext
RPSudh, 7, 11.2
  khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam //Kontext
RPSudh, 7, 46.2
  ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //Kontext
RPSudh, 7, 67.2
  adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //Kontext
RRÃ…, R.kh., 1, 20.2
  kvacicchāstre kriyā nāsti kramasaṃkhyā na ca kvacit //Kontext
RRÃ…, R.kh., 2, 14.1
  taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /Kontext
RRÃ…, R.kh., 4, 20.0
  sampuṭaṃ sūtatulyaṃ syācchāstradṛṣṭena karmaṇā //Kontext
RRÃ…, R.kh., 4, 51.1
  baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā /Kontext
RRÃ…, R.kh., 8, 17.1
  aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām /Kontext
RRÃ…, V.kh., 1, 75.2
  tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //Kontext
RRÃ…, V.kh., 1, 76.1
  samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /Kontext
RRÃ…, V.kh., 10, 34.2
  tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //Kontext
RRÃ…, V.kh., 17, 72.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Kontext
RRÃ…, V.kh., 19, 17.2
  rakṣayitvā prayatnena prāpte kārye niyojayet //Kontext
RRÃ…, V.kh., 2, 1.1
  bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /Kontext
RRÃ…, V.kh., 2, 53.3
  vinā karmāṣṭakenaiva sūto'yaṃ sarvakāryakṛt //Kontext
RRÃ…, V.kh., 2, 54.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RRÃ…, V.kh., 3, 38.1
  mriyate nātra sandehaḥ sarvakarmasu yojayet /Kontext
RRÃ…, V.kh., 3, 66.3
  kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet //Kontext
RRÃ…, V.kh., 3, 81.2
  idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet //Kontext
RRÃ…, V.kh., 4, 116.2
  ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak //Kontext
RRÃ…, V.kh., 5, 27.2
  pakvabījamidaṃ siddhaṃ tattatkarmaṇi yojayet //Kontext
RRÃ…, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Kontext
RRÃ…, V.kh., 7, 42.2
  drutasūtamidaṃ khyātaṃ sarvakarmasu yojayet //Kontext
RRÃ…, V.kh., 8, 4.2
  tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet //Kontext
RRÃ…, V.kh., 9, 72.2
  jāyate bhasma sūto'yaṃ sarvakarmasu yojayet //Kontext
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Kontext
RRS, 2, 9.3
  pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //Kontext
RRS, 3, 1.2
  kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //Kontext
RRS, 4, 75.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Kontext
RRS, 7, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RRS, 7, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Kontext
RRS, 7, 4.1
  nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /Kontext
RRS, 9, 22.2
  taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //Kontext
RSK, 1, 41.2
  svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet //Kontext
RSK, 2, 13.1
  suvarṇamathavā rūpyaṃ yoge yatra na vidyate /Kontext
ŚdhSaṃh, 2, 11, 13.1
  nirutthaṃ jāyate bhasma sarvakāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 71.1
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 76.1
  dolāyantreṇa śuddhiḥ syāttataḥ kāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 97.2
  bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //Kontext
ŚdhSaṃh, 2, 11, 98.1
  nirdhūmaṃ ca tataḥ śuddhaṃ sarvakarmasu yojayet /Kontext
ŚdhSaṃh, 2, 11, 104.2
  iti kṣāradvayaṃ dhīmānyuktakāryeṣu yojayet //Kontext
ŚdhSaṃh, 2, 12, 15.1
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet /Kontext
ŚdhSaṃh, 2, 12, 17.2
  tataḥ śuddharasaṃ tasmānnītvā kāryeṣu yojayet //Kontext
ŚdhSaṃh, 2, 12, 29.1
  gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu /Kontext
ŚdhSaṃh, 2, 12, 34.2
  adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet //Kontext