Fundstellen

BhPr, 2, 3, 258.1
  ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /Kontext
BhPr, 2, 3, 258.2
  tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam //Kontext
RArṇ, 15, 203.2
  khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet //Kontext
RCint, 7, 123.1
  supakvabhānupatrāṇāṃ rasamādāya dhārayet /Kontext
RMañj, 6, 17.2
  vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ //Kontext