Fundstellen

BhPr, 2, 3, 80.2
  vaṅgasyeva hi boddhavyā guṇāṃstu gaṇayāmyatha //Kontext
RCint, 8, 2.0
  tatraślokacatuṣṭayaṃ prāgadhigantavyam //Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 115.1
  triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ /Kontext
RRÅ, V.kh., 1, 8.2
  raso rasāyanaṃ divyaṃ sūcanānnaiva budhyate //Kontext
RRÅ, V.kh., 1, 19.1
  vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt /Kontext
RRÅ, V.kh., 1, 21.2
  tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye //Kontext