Fundstellen

ÅK, 1, 26, 216.2
  gāragoṣṭhīyamādiṣṭā sṛṣṭalohavināśinī //Kontext
RArṇ, 16, 78.2
  kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam //Kontext
RArṇ, 7, 109.1
  gopālakī tumbururlohanighnakaḥ /Kontext
RājNigh, 13, 55.1
  bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /Kontext
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Kontext
RCūM, 11, 67.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RCūM, 14, 148.4
  bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam //Kontext
RCūM, 5, 140.2
  gārakoṣṭhīyamuddiṣṭā mṛṣṭalohavināśinī //Kontext
RHT, 10, 8.1
  hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī /Kontext
RPSudh, 6, 13.1
  śvetavarṇāparā sāmlā phullikā lohamāraṇī /Kontext
RPSudh, 6, 28.1
  rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā /Kontext
RPSudh, 6, 31.1
  śvetastu khaṭikākāro lepanāllohamāraṇam /Kontext
RRÅ, R.kh., 2, 20.1
  ityetāḥ mūlikā ākhyātā yojyā pāradamārikāḥ /Kontext
RRÅ, R.kh., 2, 38.1
  dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ /Kontext
RRÅ, R.kh., 2, 42.1
  mardayenmārakadrāvair dinamekaṃ nirantaram /Kontext
RRÅ, R.kh., 2, 45.2
  vajramūṣā samākhyātā samyak pāradamārikā //Kontext
RRÅ, V.kh., 13, 90.3
  milatyeva na saṃdehastattanmārakavāpanāt //Kontext
RRS, 10, 44.3
  gārakoṣṭhīyam ākhyātā mṛṣṭalohavināśinī //Kontext
RRS, 3, 106.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RSK, 1, 43.1
  atejā aguruḥ śubhro lohahā cācalo rasaḥ /Kontext