References

BhPr, 1, 8, 125.1
  rogān hanti draḍhayati vapur vīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Context
BhPr, 2, 3, 190.2
  ramayati ramaṇīśatakaṃ rasakarpūrasya sevakaḥ satatam //Context
BhPr, 2, 3, 218.1
  rogān hanti draḍhayati vapurvīryavṛddhiṃ vidhatte tāruṇyāḍhyaṃ ramayati śataṃ yoṣitāṃ nityameva /Context
RArṇ, 12, 33.1
  kāmayet kāminīnāṃ tu sahasraṃ divasāntare /Context
RCint, 8, 30.1
  jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /Context
RCint, 8, 215.2
  nityaṃ śatastriyo gacchenmattavāraṇavikramaḥ //Context
RCūM, 16, 49.3
  sevanādramate cāsāvaṅganānāṃ śataṃ tathā //Context
RMañj, 2, 60.2
  rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet //Context
RMañj, 6, 295.2
  taruṇī ramate bahvīrvīryahānirna jāyate //Context
RMañj, 6, 300.2
  kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam //Context
RMañj, 6, 302.2
  yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam //Context
RPSudh, 2, 100.1
  kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ /Context
RRĂ…, V.kh., 18, 133.2
  bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā //Context
RRS, 11, 100.2
  sā yojyā kāmakāle tu kāmayetkāminī svayam //Context
ŚdhSaṃh, 2, 12, 267.1
  taruṇī ramayed bahvīḥ śukrahānirna jāyate /Context
ŚdhSaṃh, 2, 12, 275.1
  ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati /Context