Fundstellen

RRS, 11, 72.1
  drutakajjalikā mocāpattrake cipiṭīkṛtā /Kontext
RRS, 11, 92.2
  cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //Kontext
RRS, 2, 88.2
  marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet //Kontext
RRS, 3, 34.1
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /Kontext
RRS, 4, 45.2
  kharabhūnāgasattvena viṃśenāvartate dhruvam /Kontext
RRS, 5, 145.2
  drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //Kontext
RRS, 5, 145.2
  drute lohe pratīvāpo deyo lohāṣṭakaṃ dravet //Kontext
RRS, 5, 172.2
  drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /Kontext
RRS, 5, 175.1
  drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /Kontext
RRS, 5, 204.2
  vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Kontext
RRS, 5, 215.0
  drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //Kontext