Fundstellen

RCūM, 10, 27.1
  sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam /Kontext
RCūM, 10, 34.2
  niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram //Kontext
RCūM, 10, 52.1
  evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /Kontext
RCūM, 10, 73.2
  viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet /Kontext
RCūM, 10, 73.3
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Kontext
RCūM, 10, 87.2
  tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //Kontext
RCūM, 10, 96.1
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /Kontext
RCūM, 10, 131.2
  durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //Kontext
RCūM, 11, 56.2
  uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā //Kontext
RCūM, 11, 89.2
  upatiṣṭhati sūtendram ekatvaṃ guṇavattaram //Kontext
RCūM, 12, 20.2
  pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //Kontext
RCūM, 12, 25.1
  uttamottamavarṇaṃ hi nīcavarṇe phalapradam /Kontext
RCūM, 12, 25.1
  uttamottamavarṇaṃ hi nīcavarṇe phalapradam /Kontext
RCūM, 12, 44.1
  jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram /Kontext
RCūM, 14, 40.1
  mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /Kontext
RCūM, 14, 42.2
  nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate //Kontext
RCūM, 14, 86.0
  kharalohāt paraṃ sarvamekaikasmācchatottaram //Kontext
RCūM, 14, 86.0
  kharalohāt paraṃ sarvamekaikasmācchatottaram //Kontext
RCūM, 14, 125.2
  pūrvavanmārayellohaṃ jāyate guṇavattaram //Kontext
RCūM, 14, 131.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Kontext
RCūM, 15, 9.1
  ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ /Kontext
RCūM, 15, 56.1
  sarvarogān haredeva śaktiyukto guṇādhikaḥ /Kontext
RCūM, 16, 6.2
  tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //Kontext
RCūM, 4, 71.1
  mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram /Kontext
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Kontext
RCūM, 5, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Kontext
RCūM, 5, 146.2
  jāritādapi sūtendrāllohānām adhiko guṇaḥ //Kontext