Fundstellen

RCint, 8, 181.2
  anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //Kontext
RCūM, 14, 129.1
  rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /Kontext
RMañj, 6, 282.2
  bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //Kontext
RRÅ, R.kh., 9, 3.2
  svāduryato bhavennimbakalko rātriniveśitaḥ //Kontext
RRÅ, V.kh., 13, 105.2
  taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //Kontext
ŚdhSaṃh, 2, 12, 127.1
  yadā tāpo bhavettasya madhuraṃ tatra dīyate /Kontext
ŚdhSaṃh, 2, 12, 266.1
  godugdhadvipalenaiva madhurāhārasevakaḥ /Kontext