Fundstellen

RArṇ, 11, 183.2
  peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //Kontext
RArṇ, 11, 189.2
  athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ /Kontext
RArṇ, 11, 191.1
  ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /Kontext
RArṇ, 11, 197.1
  viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /Kontext
RArṇ, 12, 213.1
  viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /Kontext
RArṇ, 12, 228.2
  kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī /Kontext
RArṇ, 12, 318.2
  daradaṃ ca viṣaṃ caiva sarvamekatra kārayet //Kontext
RArṇ, 13, 18.1
  mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā /Kontext
RArṇ, 16, 53.2
  viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //Kontext
RArṇ, 17, 38.1
  kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam /Kontext
RArṇ, 17, 42.1
  viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam /Kontext
RArṇ, 17, 75.2
  bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā /Kontext
RArṇ, 17, 83.2
  kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam //Kontext
RArṇ, 4, 5.2
  snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca //Kontext
RArṇ, 4, 47.1
  viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /Kontext
RArṇ, 5, 43.2
  viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ //Kontext
RArṇ, 7, 22.1
  śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Kontext
RArṇ, 7, 39.1
  kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ /Kontext
RArṇ, 7, 141.2
  śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam //Kontext
RArṇ, 8, 34.1
  latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam /Kontext
RArṇ, 8, 35.1
  abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam /Kontext
RArṇ, 9, 5.2
  śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham //Kontext