Fundstellen

RCūM, 10, 28.2
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /Kontext
RCūM, 10, 69.1
  kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /Kontext
RCūM, 10, 126.1
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Kontext
RCūM, 14, 209.1
  bindumātreṇa tailena śuddho guñjāmito rasaḥ /Kontext
RCūM, 14, 214.2
  tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //Kontext
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Kontext
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Kontext
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Kontext
RCūM, 16, 89.2
  sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham /Kontext