Fundstellen

RMañj, 6, 51.2
  dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //Kontext
RMañj, 6, 53.3
  śītabhañjīraso nāma sarvajvaravināśakaḥ //Kontext
RMañj, 6, 56.2
  rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ //Kontext
RMañj, 6, 73.2
  prāṇeśvaro raso nāma sannipātaprakopanut //Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RMañj, 6, 125.1
  unmattākhyaraso nāma sannipātanikṛntanaḥ /Kontext
RMañj, 6, 131.2
  tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //Kontext
RMañj, 6, 135.1
  bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ /Kontext
RMañj, 6, 142.0
  rāmavāṇaraso nāma sarvarogapraṇāśakaḥ //Kontext
RMañj, 6, 147.1
  rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām /Kontext
RMañj, 6, 151.2
  māṣamātraraso deyo madhunā maricaiḥ saha //Kontext
RMañj, 6, 152.2
  kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //Kontext
RMañj, 6, 154.2
  susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //Kontext
RMañj, 6, 163.2
  rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //Kontext
RMañj, 6, 169.1
  cūrṇayetsamabhāgena raso hyānandabhairavaḥ /Kontext
RMañj, 6, 173.3
  anupānena dātavyo raso'yaṃ meghaḍambaraḥ //Kontext
RMañj, 6, 177.2
  triguṇākhyo raso nāma tripakṣātkampavātanut //Kontext
RMañj, 6, 181.2
  rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ //Kontext
RMañj, 6, 183.3
  sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ //Kontext
RMañj, 6, 188.2
  ayamagnikumārākhyo raso mātrāsya raktikā //Kontext
RMañj, 6, 194.1
  hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ /Kontext
RMañj, 6, 197.1
  māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ /Kontext
RMañj, 6, 201.2
  kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /Kontext
RMañj, 6, 210.2
  cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate //Kontext
RMañj, 6, 216.1
  trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /Kontext
RMañj, 6, 219.1
  niṣkamātraṃ lihenmehī mehavajro mahārasaḥ /Kontext
RMañj, 6, 231.2
  yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //Kontext
RMañj, 6, 234.1
  rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ /Kontext
RMañj, 6, 238.1
  dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam /Kontext
RMañj, 6, 250.2
  svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ //Kontext
RMañj, 6, 256.2
  rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ //Kontext
RMañj, 6, 263.2
  asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī //Kontext
RMañj, 6, 269.1
  niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ /Kontext
RMañj, 6, 270.3
  niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ //Kontext
RMañj, 6, 272.2
  itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet //Kontext
RMañj, 6, 276.2
  rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut //Kontext
RMañj, 6, 281.1
  ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ /Kontext
RMañj, 6, 285.1
  ratikāle ratānte vā punaḥ sevyo rasottamaḥ /Kontext
RMañj, 6, 300.1
  rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /Kontext
RMañj, 6, 305.2
  pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ //Kontext
RMañj, 6, 321.2
  lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet //Kontext
RMañj, 6, 323.2
  māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //Kontext
RMañj, 6, 324.1
  raso nityodito nāmnā gudodbhavakulāntakaḥ /Kontext
RMañj, 6, 329.2
  māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ //Kontext
RMañj, 6, 332.1
  raso vidyādharo nāma godugdhaṃ ca pibedanu /Kontext
RMañj, 6, 342.2
  dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /Kontext