Fundstellen

BhPr, 1, 8, 201.2
  vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi //Kontext
BhPr, 2, 3, 199.1
  yasya rogasya yo yogastenaiva saha yojitaḥ /Kontext
RArṇ, 11, 218.1
  yasya rogasya yo yogastenaiva saha yojayet /Kontext
RArṇ, 12, 133.2
  śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //Kontext
RArṇ, 12, 179.2
  sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane //Kontext
RCint, 2, 23.0
  nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //Kontext
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Kontext
RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RCūM, 10, 31.2
  kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //Kontext
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Kontext
RCūM, 14, 164.2
  krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //Kontext
RCūM, 14, 183.1
  teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /Kontext
RCūM, 16, 6.1
  jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /Kontext
RMañj, 2, 34.3
  āraktaṃ jāyate bhasma sarvayogeṣu yojayet //Kontext
RRÅ, R.kh., 4, 49.2
  pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet //Kontext
RRÅ, V.kh., 19, 131.1
  dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /Kontext
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Kontext
RRS, 2, 101.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //Kontext
RRS, 3, 125.2
  kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ //Kontext
RRS, 5, 136.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //Kontext
RSK, 1, 47.1
  sarvarogavināśārthaṃ dehadārḍhyasya hetave /Kontext