References

RCūM, 10, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Context
RCūM, 10, 71.1
  trisaptadivasair nÂṝṇāṃ gaṅgāmbha iva pātakam /Context
RCūM, 10, 75.2
  nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //Context
RCūM, 10, 116.1
  nṛmūtre meṣamūtre vā takre vā kāñjike tathā /Context
RCūM, 10, 117.1
  naramūtre sthito māsaṃ rasako rañjayed dhruvam /Context
RCūM, 11, 77.2
  kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ //Context
RCūM, 12, 20.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Context
RCūM, 12, 21.2
  ambudendradhanurvāri naraṃ puṃvajramucyate //Context
RCūM, 12, 65.2
  durlabhātra drutirloke svalpabhāgyavatāṃ nṛṇām //Context
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Context
RCūM, 14, 27.2
  tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //Context
RCūM, 14, 62.2
  jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam //Context
RCūM, 14, 71.2
  nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām //Context
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Context
RCūM, 14, 127.1
  kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /Context
RCūM, 14, 177.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Context
RCūM, 14, 210.2
  saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //Context
RCūM, 14, 215.2
  śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //Context
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Context
RCūM, 15, 16.2
  itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //Context
RCūM, 15, 21.1
  itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ /Context
RCūM, 15, 21.2
  prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //Context
RCūM, 15, 65.1
  aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /Context
RCūM, 16, 8.2
  etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā //Context
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Context
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Context
RCūM, 16, 47.1
  baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /Context
RCūM, 16, 48.1
  valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam /Context
RCūM, 16, 49.2
  jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ /Context
RCūM, 16, 51.1
  mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ /Context
RCūM, 16, 62.2
  triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam //Context
RCūM, 16, 89.3
  kuryādbhīmasamaṃ martyaṃ mukte ca vikramam //Context
RCūM, 16, 91.2
  karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //Context
RCūM, 16, 98.2
  vinihanti na sandehaḥ kuryācchatadhanaṃ naram //Context
RCūM, 3, 35.2
  rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /Context
RCūM, 4, 5.2
  viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā //Context
RCūM, 4, 24.1
  sāritastena sūtendro vadane vidhṛto nṛṇām /Context
RCūM, 9, 20.1
  bhekakūrmavarāhāhinaramāṃsasamutthayā /Context