Fundstellen

RRS, 11, 76.2
  nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //Kontext
RRS, 11, 80.2
  sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //Kontext
RRS, 11, 81.2
  rasāyano bhāvigadāpahaśca sopadravāriṣṭagadānnihanti //Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Kontext
RRS, 2, 72.2
  nihanti sakalānrogāndurjayānanyabheṣajaiḥ /Kontext
RRS, 2, 87.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /Kontext
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Kontext
RRS, 2, 134.2
  lepitaṃ hanti vegena śūlaṃ yatra kvacidbhavet /Kontext
RRS, 2, 161.2
  niṣevitaṃ nihantyāśu madhumehamapi dhruvam //Kontext
RRS, 3, 32.2
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //Kontext
RRS, 3, 33.2
  āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca //Kontext
RRS, 3, 34.3
  hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ //Kontext
RRS, 3, 45.1
  śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /Kontext
RRS, 3, 59.2
  sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam //Kontext
RRS, 3, 123.2
  nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ //Kontext
RRS, 4, 15.2
  vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam //Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RRS, 5, 62.1
  doṣatrayasamudbhūtānāmayāñjayati dhruvam /Kontext
RRS, 5, 62.2
  rogānupānasahitaṃ jayeddhātugataṃ jvaram /Kontext
RRS, 5, 66.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //Kontext
RRS, 5, 138.2
  hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RRS, 5, 140.1
  mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /Kontext
RRS, 5, 187.1
  madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /Kontext
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RRS, 8, 21.2
  nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ //Kontext