Fundstellen

RRS, 10, 41.1
  kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /Kontext
RRS, 2, 68.1
  piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā /Kontext
RRS, 2, 69.2
  mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet //Kontext
RRS, 2, 80.2
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /Kontext
RRS, 2, 97.1
  mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam /Kontext
RRS, 2, 112.1
  kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ /Kontext
RRS, 2, 126.2
  karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet //Kontext
RRS, 2, 127.1
  andhamūṣāsyamadhyasthaṃ dhmāpayetkokilatrayam /Kontext
RRS, 4, 70.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /Kontext
RRS, 5, 12.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //Kontext
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RRS, 5, 53.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RRS, 8, 39.1
  vidyādharākhyayantrasthād ārdrakadrāvamarditāt /Kontext
RRS, 8, 60.0
  vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam //Kontext
RRS, 8, 70.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Kontext
RRS, 8, 88.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Kontext
RRS, 9, 13.1
  kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /Kontext
RRS, 9, 13.1
  kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ /Kontext
RRS, 9, 35.2
  cullyāṃ tṛṇasya cādāhān maṇikāpṛṣṭhavartinaḥ /Kontext
RRS, 9, 42.1
  śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /Kontext