Fundstellen

RCūM, 10, 66.2
  mūṣāstho ghaṭikādhmāto vaikrāntaḥ sattvamutsṛjet //Kontext
RCūM, 10, 103.1
  kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ /Kontext
RCūM, 10, 135.1
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham /Kontext
RCūM, 10, 145.2
  kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ //Kontext
RCūM, 11, 42.2
  svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet //Kontext
RCūM, 14, 13.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //Kontext
RCūM, 14, 39.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //Kontext
RCūM, 14, 113.2
  puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ //Kontext
RCūM, 14, 160.2
  sarvān gudajadoṣāṃśca tattadrogānupānataḥ //Kontext
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RCūM, 14, 202.2
  ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet //Kontext
RCūM, 16, 18.2
  daśāṃśatāmrapātrastharaseśvaravimarditam //Kontext
RCūM, 16, 52.2
  sa pātrastho'gnisaṃtapto na gacchati kathañcana //Kontext
RCūM, 16, 58.1
  baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim /Kontext
RCūM, 16, 79.2
  ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //Kontext
RCūM, 4, 21.3
  tathānyān netrajān rogān rogān jatrūrdhvasambhavān //Kontext
RCūM, 4, 42.1
  vidyādharākhyayantrasthādārdrakadrāvamarditāt /Kontext
RCūM, 4, 81.1
  vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam /Kontext
RCūM, 4, 90.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Kontext
RCūM, 4, 105.1
  sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat /Kontext
RCūM, 5, 67.1
  pacyate sthālikāsaṃsthaṃ sthālīyantramitīritam /Kontext
RCūM, 5, 147.1
  yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /Kontext